SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ CPC भावारदिनकरः ॥२४२॥ भूतो भ(ध)रण्यां विश्वपावनः। काश्यपस्य कुलोतंसः कलिङ्गविषयोद्भवः ॥ १॥ रक्तवर्णः पद्मपाणिर्मन्त्रमूर्तिस्त्रयीमयः। रत्नदेवीजीवितेशः ससाश्वोऽरुणसारथिः॥२॥ एकचक्ररथारूढः सहस्रांशुस्तमोपहः । ग्रहनाथ ऊर्ध्वमुखः सिंहराशी कृतस्थितिः ॥ ३॥ लोकपालोऽनन्तमूर्तिः कर्मसाक्षी सनातनः। संस्तुतो वालखिण्यश्च विघ्नहर्ता दरिद्रहा ॥४॥ तत्सुता यमुना वापी भद्रायमशनैश्चराः । अश्विनीकुमारौ पुत्रौ निशाहा दैत्यसूदनः ॥ ५॥ पुन्नागकुङ्कमैलेपै रक्तपुष्पैश्च धूपनैः । द्राक्षाफलैर्गुडान्नेन प्रीणितो दुरितापहः॥६॥ पद्मप्रभजिनेन्द्रस्य नामोचारेण भास्करः । शान्ति तुष्टिं च पुष्टिं च रक्षां कुरु कुरु (ध्रुवं) द्रुतम् ॥७॥ सूर्यो द्वादशरूपेण माठरादिभिरावृतः । अशुभोऽपि शुभस्तेषां सर्वदा भास्करो ग्रहः ॥ ८॥ इति सूर्यपूजा ॥ ॥ चन्द्रपूजने-3 पंचचं नमश्चन्द्राय शम्भुशेखराय षोडशकलापरिपूर्णाय तारागणाधीशाय आग्नेय-दू दिगधीशाय अमृतमयाय सर्वजगत्पोषणाय श्वेतशरीराय श्वेतवस्त्राय श्वेतदशवाजिवाहनाय सुधाकुम्भहस्ताय श्रीचन्द्रः सा० शेषं पूर्ववत् ॥ “अत्रिनेत्रसमुदभूतः क्षीरसागरसंभवः । जातो यवनदेशे च चित्रायां समदृष्टिकः॥१॥ श्वेतवर्णः सदाशीतो रोहिणीप्राणवल्लभः । नक्षत्र ओषधीनाथस्तिथिवृद्धिक्षयंकरः॥२॥ मृगाकोऽमृतकिरणः शान्तो वासुकिरूपभृत् । शम्भुशीर्षकृतावासो जनको वुधरेवयोः॥३॥ अर्चितश्चन्दनैः श्वतः पुष्पै●पवरेक्षुभिः । नैवेद्यपरमानेन प्रीतोऽमृतकलामयः ॥४॥ चन्द्रप्रभजिनाधीशनाम्ना त्वं भगणा ||२४२॥ शधिपः । प्रसन्नो भव शान्ति च कुरु रक्षां जयश्रियम् ॥५॥” इति चन्द्रपूजा ॥२॥ भौमपूजने-ॐ ह्रीं हूं CATEGORESTROLOGLEARCESS Jan Education Hatonal For Private & Personal Use Only ww.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy