________________
शामि' । यथा-"गावो भूमिः सुवर्ण च रत्नानि पञ्च नक्तकाः। गजाश्वा इति दानं तदष्टधा परिकीर्तयेत् ॥१॥ एतच्चाविधं दानं विप्राणां गृहमेधिनाम् । देयं, न चापि यतयो गृहन्त्येतच निःस्पृहा ॥२॥ यतिभ्यो भोजनं वस्त्रं पात्रमौषधपुस्तके । दातव्यं द्रव्यदानेन तो हो नरकागामिनौ॥३॥” ततः पूर्व गोदानं, उपनीतो धेनु सवत्सां कपिलां पाटलांतदभावे श्वेतां वास्नपितचर्चितभूषितां पुरःसमानीय पुच्छे धृत्वा रूप्यखुरांस्वर्णशृङ्गी ताम्रपृष्ठां कांस्यमयदोहनपात्रां गुरवे दद्यात् । गुरुस्तत्पुच्छं करे धृत्वा इति वेदमन्त्रं पठेत् । यथा-"ॐ अहं गौरियं, धेनुरिय, प्रशस्यपशुरिय, सर्वोत्तमक्षीरदधिवृतेयं, पवित्रगोमयमूत्रेयं, सुधास्त्राविणीयं, रसोद्भाविनीय, पूज्येयं, हृद्येयं, अभिवाद्येयं, तहत्तयं त्वया धेनुः, कृतपुण्यो भव प्रासपुण्यो भव, अक्षय्यं दानमस्तु अहं ॐ।" इत्युक्त्वा गृह्यगुरुर्धेनुं गृह्णीयात् । शिष्यः तया सह द्रोणमात्रिणि सस धान्यानि तुलभात्रान् षड्रसान् नरतृप्तिमात्राः सप्त विकृतोदद्यात् इति गोदानं । अन्येषु सर्वेषु भूमिरत्नादिदानेषु मन्त्रो यथा -"ॐ अहं एकमस्ति, दशकमस्ति, शतमस्ति, सहस्रमस्ति, अयुतमस्ति, लक्षमस्ति, प्रयुतमस्ति, कोट्यस्ति कोटिदशकमस्ति कोटिशतमस्ति, कोटिसहस्रमस्ति, कोटथयुतमस्ति, कोटिलक्षमस्ति कोटिप्रयुतमस्ति, कोटाकोटिरहित, सवयेयमस्ति, असङ्ख्येयमस्ति, अनन्तमस्ति अनन्तानन्तमस्ति, दानफलमस्ति, तदक्षप्यं दानमस्तु ते अहं ।" इति परेषां दानानां मन्त्रपाठः । अत्रोपनयने गोदानस्यैव निश्चयः। शेषाणि दानानि क्रमेणान्यदापि दीयन्तां । गोदानादि गृह्यगुरुविप्रेभ्य एव देयं न यतिषु निःस्पृहेषु । यतिभ्योऽनपानवस्त्रपात्रभे
Jain Educatio
n
al
For Private & Personal use only
Mlow.jainelibrary.org