________________
आचार:
IF न्धादि द्विवेलं प्रतिलेखयेत् ॥ १० ॥ मितं वदेत् सूक्ष्मशब्दं कामक्रोधादि वर्जयेत् । महानतानि पञ्चैव 18 विभागः २ दिनकर: धारयेद्गाढयुक्तितः॥११॥ सङ्घटकप्रतिच्छेदं न कुर्यात्कालकेष्वपि । शुद्धमन्नं च पानं च गृह्णीयात्पात्रवाससी
योगोद्रह
नविधिः ॥ १२॥ उच्छिष्टान्नपरित्यागं न कुर्याद्वमनादिकम् । मितःसंस्तारवस्त्रादेरासनादेः परिग्रहः॥ १३ ॥ स्वाध्या॥९ ॥
यकालग्रहणे विद्ध्यातियत्नतः । अस्वाध्याये न कर्त्तव्यं पाठकालादिकं क्वचित् ॥ १४ ॥ अकाले च मलो- | त्सर्ग न कुर्वीत निशादिके । आनीतमकृतयोगैर्न ग्राह्यमशनं जलम् ॥ १५॥ तैः समं नैव सङ्घटौ न शय्यासनसंश्रयः। प्रतिलिखितं तैर्वसनशय्यादि न विधापयेत् ॥१६॥ नाङ्गे चिकित्सितं कुर्यात् तदन्येषु न कारयेत् । न च वृष्टौ महावाते निर्गच्छेद्भिक्षणादिषु ॥१७॥ इयं तु चर्या सर्वेषु योगेषु परिकीर्तिता। ब्रमो भगवतीयोगचर्यामथ यथाविधि ॥ १८॥ बल्यर्थ विहिताहारं गर्हिताहारमेव च । तथा मृतक्रियाहारं वर्जयेदतियत्नतः ॥ १९॥ देवादिपात्रसंस्पृष्टं संस्पृष्टं तत्परं परम् । तथा विकृतिसंस्पृष्टं न कल्पं योगवाहिनाम् ॥२०॥ कुर्यादकृतयोगैश्च न मलोत्सर्जनादिकम् । भिक्षाभ्रमे च संस्पर्शस्तेषामेव न युज्यते ॥२१॥ उपधे रचनाकर्म गुर्वादेशं विना नहि । पक्वान्नजितामन्यां विकृति च करे वहन् ॥ २२॥ ददाति भिक्षां चेन्नैव गृह्णीयागणियोगकृत् । आर्द्राङ्गश्वानमार्जारमांसाशनविहङ्गमान् ॥२३॥ वत्सं स्पृष्ट्वा ददद्भिक्षां वर्जयेदपरं तदा । आर्द्रचर्मादिहस्त्यश्वग्वरविदस्पर्शमात्रतः॥ २४ ॥ तत्स्पर्शे तत्करे भिक्षां वर्जयेदतियत्नतः । क्षीर- ॥९ ॥ तैलघृताभ्यक्ता न स्पृशेत्षण्ढपुंवशाः ॥२५॥ तद्दिने नवनीताक्तकजलाडिनलोचना । भिक्षां ददाति न
Jain Education
a
l
For Private & Personal Use Only
jainelibrary.org