________________
ROSES
विभागः २ गणिपदप्रदान विधिः
आचार-15 पट्ठवणं पडुच्च अमुगाए महत्तरापयस्स अणुन्ना नंदी पवई" गुरुरित्युक्त्वा महत्तराशिरसि वासान् क्षिपति। दिनकरः | ततो गुरुरूपविश्य गन्धाभिमन्त्रणं मुद्रापश्चकेन परमेष्ठि १ सौभाग्य २ गरुड ३ मुद्गर ४ कामधेनु ५ मुद्रारू
पेण करोति । सङ्घादेरपि वासदानं करोति । ततो महत्तरा क्षमाश्रमणपूर्व भणति "इच्छाकारेण तुम्हे अग ॥१२५॥
महत्तरापयं अणुजाणह" गुरुः कथयति "अणुजाणामि" ततः षट् क्षमाश्रमणगुरुवाक्यादि पूर्ववत् नवरं । पञ्चमक्षमाश्रमणान्ते महत्तरा समवसरणं त्रिः प्रदक्षिणयेत् । ततः षष्टं क्षमाश्रमणं दत्त्वा “तुम्हाणं पवेइट संदिसह साहणं पवेएमि संदिसह काउस्सग्गं करेमि महत्तरापयं अणुजाणावणिअं करेमि काउस्सग्गं अ नस्थ ऊ० यावदप्पाणं वोसिरामि" चतुर्विशतिस्तवचिन्तनं चतुर्विंशतिस्तवभणनं च करोति, ततः प्राप्तायां लग्नवेलायां गुरुः महत्तरां स्कन्धकम्बलोपरि निवेशयति निषद्यां च तत्करे ददाति । ततस्तत्काललग्नबेलायां गुरुः महत्तरादक्षिणकर्ण गन्धपुष्पाक्षतैः संपूज्य गुरुपरम्परागतां पूर्णा वर्धमानविद्यां त्रिः पठति, चतुर्वारं वर्द्धमानविद्यापटं च पूजार्थ ददाति, नामकरणं च अमुकश्रीरिति श्रीवर्णान्तं करोति । ततः आर्यचन्दनामगावतीसदृशी भवेति आशास्य अनुशास्ति ददाति । अनुशास्तिर्यथा-"व्रतितीव्रतदानं च ब्रतानुज्ञा च गेहिनाम् । साधुसाध्व्यनुशास्तिस्तु श्राद्वीवन्दनदापनम् ॥१॥ इत्यादि कर्म वत्से त्वं कुर्याः काले यथाविधि । व्रतिनां व्रतदानं च प्रतिष्ठां च विवर्जयेः॥२॥" इति गुरुभिरनुशासिता महत्तरा वन्दनकं दत्वा निरुद्धमाचाम्लं गुरुसकाशाद गृह्णाति। साध्वीश्राविकाश्रावकाजनस्तां वन्दते, श्राविकाश्च द्वादशावर्तिवन्दनं
बोसिरामि" चपर निवेशयति निषात पूर्णा वर्धमाना
SAURUSHIREIROPASSA
॥१२५॥
Jain Education c
anal सा
For Private & Personal Use Only
O
w.jainelibrary.org