________________
SECARA
ददति । महत्तरा धर्मव्याख्यानं करोति । अन्यगच्छेषु सर्वेषु पूर्वावस्थादीक्षिता वतिन्यो महत्तरापदमाप्नुवन्ति । अस्मद्गच्छे तु कौमार्यदीक्षितैव महत्तरा भवति । महत्तरा वतिन्याः प्रवर्तिनीपदं ददाति न महत्तरापदं । प्रवर्तिनीपदे स्कन्दकम्बलिकासनबर्द्धमानविद्यापटदानवर्जितोऽयमेव विधिः पूर्वोदये कथितः॥ इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे महत्तरापदस्थापनकीर्तनो नाम उदय ॥
***
अथ अहोरात्रचर्याविधिः। अथाहोरात्रचर्या वतिनो वतिन्याः, सा च वतिनां व्रतिनीनां चाहोरात्रिकी चर्या न धर्मोपकरणैविना भवति । तदर्थमुपकरणानां संख्याः प्रमाणयुक्तयः कथ्यन्ते । ततो जिनकल्पिनां स्थविरकल्पिनां वतिनीनां चोपकरणानि । तत्र च तेषां तासां च पुस्तकमषीभाजनलेखनीपट्टिकापुस्तकवन्धपिच्छप्रमार्जनीप्रभृति ज्ञानोपकरणं भूयस्तरमपि यतेनिष्परिग्रहवतं नोपहन्ति । तथा च कृपणीसूचीकर्तरीशिलापाषाणदलकदोरककङ्कतवर्तनककाष्ठपात्रीकाष्ठपट्टचतुष्किकादेवसरोपकारिप्रभृति वस्तु पुस्तकादिज्ञानोपकरणसाधनं साधूपकरणसमारचनकरं वसतिनिर्वाहहेतु च न परिग्रहव्रतस्य साधोव्रतभङ्गाय, उपकरणं तु साधुशरीरप्रतिबद्धं संयमनिर्वाहकरमुच्यते । तजिनकल्पिकानामुपकरण द्वादशधा। यथा-"पत्तं १ पत्ताबंधो २ पायट्ठवणं ४ च पाय
HORARIS
Jain Education
a
l
For Private & Personal Use Only
C
w.jainelibrary.org