________________
आचारः
दिनकरः
॥ १२६ ॥
Jain Education In
केसरिआ ४ | पडलाई ५ रत्ताणं ६ च गुच्छगो ७ पायनिजोगो ८ ॥ १ ॥ तिन्नेव ९ य पच्छागा १० रयहरणं ११ चेव होइ मुहपत्ती १२ । एसो दुवालसविहो उवही जिणकप्पियाणं तु ॥ २ ॥ जिणकप्पिया वि दुविहा पाणी पाया पडग्गहधरा य । पाउरणमपाउरणा इक्किक्का ते भवे दुबिहा ॥ ३ ॥ दुग २ तिग ३ चउक्क ४ पण ५ नव ९ दस १० इक्कारसेव ११ बारसगं १२ । एए अट्ठ विकप्पा जिणकप्पे हुंति उवहिस्स ॥ ४ ॥ पुत्तरयहरणेहिं दुविहो २ तिविहो अ इक्ककप्पजओ ३ । चउहा कप्पदुगेण ४ कप्पतिगेणं तु पंचविहो ५ ॥५॥ दुहि तिविहो चहा पंचविहोवि सपाय निजोगो । जायइ नवहा ९ दसहा १० इक्कारसहा ११ दुबालसहा १२ ।। ६ ।। अहवा दुगं च नवगं उवगरणे हुंति दुन्नि ओ विगप्पा । पाउरणवज्जियाणं विसुद्ध जिणकप्पियाणं तु ॥ ७ ॥ तवेण १९ सुते २ सत्तेण ३ एकतेण ४ बलेण व ५ । तुलणा पंचहा वृत्ता जिणकप्पे पडिवज्जिए ॥ ८ ॥ स्थविरकल्पितानामुपकरणानि यथा - एए चेव दुबालस मतगअइरेग चोलपट्टो य । एसो चउदसरूवो उवगरणो थेरकप्पम्मि ॥ ९ ॥ स यथा-पत्तं १ पत्ताबंधो २ पायवणं च ३ पायकेसरिया । पडलाय ५ रत्ताणं ६ गुच्छगो ७ पायनिजोगो ८ ॥ १० ॥ तिन्नेवय ९ पच्छागा १० रयहरणं चेव ११ होइ मुहपत्ती १२ । इत्तो अ मत्तए खलु १३ चउदसमे कमढए चेव १४ ॥ ११ ॥ इति साधूनामुपकरण संख्या ॥ अथोपधीनां प्रमाणम् । तिन्निविहत्थी चउरंगुलं च भाणस्स मज्झिमपमाणं । इतो हाणजहन्नं अइरेगयरं तु उक्कोसं ॥ १२ ॥ पत्ताधवमाणं भाणपमाणेण होइ कायव्वं । जह गंठम्मि कयम्मि कोणा चउरंगुला हुंति ॥ १३॥ पत्तगठ
For Private & Personal Use Only
विभागः २ गणपद
प्रदान विधिः
॥१२६॥
v.jainelibrary.org