________________
--
आचारदिनकरः
॥२३४॥
॥२॥ कृत्तिका प्रति-रं रं नमो अग्नयेस्वाहा इति मूलमंत्रः। ॐ नमो आग्नये कृत्तिकास्वामिने अग्ने इह शेषं० एकवचनं ॥३॥ रोहिणी प्रति-3 ब्रह्म ब्रह्मणे नमः इति मूलमंत्रः । ॐ नमो ब्रह्मणे रोहिणीश्वराय ब्रह्मन् इह० शेषं । एकव०॥४॥ मृगशिरः प्रति-ॐ चं चं नमश्चन्द्राय नमः स्वाहा इति मूलमंत्रः। ॐ नमश्चन्द्राय मृगशिरोधीशाय चन्द्र इह शेषं० एकवच० ॥ ५॥ आद्रा प्रति-ॐ द्रु दु नमो रुद्राय स्वाहा इति मूलमंत्रः । ॐ नमो रुद्राय आर्टेश्वराय रुद्र इह. शेषं० एकव० ॥६॥ पुनर्वसुं प्रति-9 जनि | २ नमो अदितये स्वाहा इति मूल । ॐ नमो अदितये पुनर्वसुस्वामिन्यै अदिते इह. शेषं० एक. || स्त्रीलिङ्गे सन्निहिता भव २ इति ॥ ७ ॥ पुष्यं प्रति-ॐ जीव २ नमो बृहस्पतये स्वाहा इति मूल । नमो वृहस्पतये पुष्याधीशाय बृहस्पते इह एक. ॥८॥ आश्लेषां प्रति-कुंकुं नमः फणिभ्यः स्वाहा इति मूल । ॐ नमः फणिभ्य आश्लेषास्वामिभ्यः इह शान्तिके आगच्छत २ इदमयं गृहीत २ सन्निहिता भवत २ स्वाहा जलं गुह्रीत गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् शान्ति कुरुत २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि दध्वं २ स्वाहा । बहुवचनं ॥९॥ मघांप्रति-ॐ स्वधा नमः पितृभ्यः स्वाहा इति मूलः। ॐ नमः पितृभ्यो मधेशेभ्यः पितर इह शेषं० बहुवचनेन ॥१०॥ पूर्वाफाल्गुनी प्रति-ॐ ऐं नमो योनये स्वाहा इति मूल नमः योनये पूर्वाफाल्गुनीस्वामिन्यै
॥२३४॥ योने इह एकवच० स्त्रीलिङ्गेन सन्निहिता भव २ इति ॥११॥ उत्तराफाल्गुनी प्रति-घृणि २ नमोऽयम्णे उत्त
CRE5%
Jain Education
a
l
For Private & Personal Use Only
PAv.jainelibrary.org