________________
मुत्तमम् ॥१॥"ॐ नमो मीनाय मीन इह शेष ॥१२॥ एभिर्मन्त्रैः प्रत्यकपूजा । ततोऽनंतरं मेषवृषमिथुन कर्कसिंहकन्यातुलवृश्चिकधनमकरकुम्भमीनाः सर्वराशयः स्वस्वस्वाम्यधिष्ठिताः इहशान्तिके आगच्छन्तु २ इदमयं पाद्यं बलिं चलं आचमनीयं गृह्णन्तु २ सन्निहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं० अक्षतान्० फलानि मुद्रां पुष्पं० धूपं दीपं नैवद्य० सर्वोपचारान् शान्ति कुर्वन्तु तुष्टिं पुष्टि. ऋद्धिं वृद्धिं० सर्वसमीहितानि यच्छन्तु २ स्वाहा । अनेन सर्वराशीनां संकुलपूजा । ततो द्वादशहस्तवस्त्रेणाच्छादनं । ततो नक्षत्रपीठे पुष्पाञ्जलिं गृहीत्वा-"नासत्यप्रमुखा देवा अधिष्ठितनिजोडवः । अत्रैत्य शान्तिके सन्तु सदा सन्निहिताः सताम् ॥१॥" अनेन वृत्तेन नक्षत्रपीठे पुष्पाञ्जलिक्षेपः। ततः अश्विनी प्रति- ज्वी | नमो नासत्याभ्यां स्वाहा इति मूलमंत्रः । ॐ नमो नासत्याभ्यां अश्विनीस्वामिभ्यां नासत्यो इह शान्तिके | आगच्छतं इदमध्ये पाद्यं बलिं चरं आचमनीयं गृहीतं संनिहितो भवतं स्वाहा जलं गृहीतं २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्य० सर्वोपचारान् गृहीतं २ शान्ति कुरुतं २ तुष्टिं पुष्टि ऋद्धिं वृद्धि सर्वसमीहितानि ददतं २ स्वाहा । द्विवचनम् ॥ १॥ भरणी प्रति-ॐ यं यं नमो यमाय स्वाहा इति मूलमंत्रः । ॐ नमो यमाय भरणीस्वामिने यम इह शान्तिके आगच्छ २ इदमय बलिं चरुं २ आचमनीयं गृहाण २ संनिहितो भव २ स्वाहा । जलं गृहाण २ गन्धं गृहाण २ अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् । शान्ति कुरु २ तुष्टिं पुष्टि ऋद्धिं वृद्धिं सर्वसमीहितानि देहि २ स्वाहा । एकवचनं
ECAAAAAAAX
Jain Education
eta onal
For Private & Personal Use Only
X
mww.jainelibrary.org
.