________________
मा. दि.४०
Jain Edu
राफाल्गुनीस्वामिने अर्यमन् इह० शेषं० एक० ॥। १२ ।। हस्तं प्रति - घृणि २ नमो दिनकराय स्वाहा इति मूल० । ॐ नमो दिनकराय हस्तस्वामिने दिनकर इह० शेषं० एक० ||१३|| चित्रांप्रति- तक्ष २ नमो विश्वकर्मणे स्वाहा इति मूल० । ॐ नमश्वित्रेशाय विश्वकर्मन् इह० शेषं० एक० ॥ १४ ॥ स्वातिं प्रति — यः यः नमो वायवे स्वाहा इति मूल० । ॐ नमो वायवे स्वातीशाय वायो इह० शेषं० एक० ||१५|| विशाखांप्रतिॐ वषट् नम इन्द्राय स्वाहा । रं रं नमो अग्नये स्वाहा इति मूलमंत्रौ । ॐ नम इन्द्राग्निभ्यां विशाखास्वामिभ्यां इन्द्राग्नी इह० शेषं० द्वि० ॥ १६ ॥ अनुराधांप्रति - नमः घृणि २ नमो मित्राय स्वाहा इति मूल० । नमो मित्राय अनुराघेश्वराय मित्र इह० शेषं० एक० ॥ १७ ॥ ज्येष्ठां प्रति - वषट् नम इन्द्राय स्वाहा इति मूल० । ॐ नम० इन्द्राय ज्येष्ठेश्वराय इन्द्र इह० शेषं० एक० ॥ १८ ॥ मूलं प्रति — ॐ षषा नमो निर्ऋतये स्वाहा इति मूलः । ॐ नमो नैऋताय मूलाधीशाय नैऋते इह० शेषं० एक० । १९ । पूर्वाषाढां प्रतिॐ वं वं नमो जलाय स्वाहा इति मूलः । ॐ नमो जलाय पूर्वाषाढास्वामिने जल इह० शेषं० एक० ॥ २० ॥ उत्तराषाढां प्रति- विश्व २ नमो विश्वेदेवेभ्यः स्वाहा इति मूलः । ॐ नमो विश्वेदेवेभ्यः उत्तराषाढास्वामिभ्यः विश्वेदेवा इह० शेषं० बहु ॥ २१ ॥ अभिजितं प्रति ब्रह्म २ नमो ब्रह्मणे स्वाहा इति मूल० । ॐ नमो ब्रह्मणे अभिजिदीशाय ब्रह्मन् इह० शेषं० एक० ॥ २२ ॥ श्रवणं प्रति - अं नमो विष्णवे स्वाहा इति मूल० । ँ नमो विष्णवे श्रवणाधीशाय विष्णो इह० शेषं० एक ॥ २३ ॥ धनिष्ठां प्रति — ॐ नमो व
For Private & Personal Use Only
ainelibrary.org