SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥२३५॥ RSS45453 सुभ्यः स्वाहा इति मृल। ॐ नमो वसुभ्यो धनिष्ठेशेभ्यः वसवः इह० शेषं. बहु०॥ २४ ॥ शतभिषजं प्रति - वं वं नमो वरुणाय स्वाहा इति मूल । ॐ नमो वरुणाय शतभिषगीशाय इह शेषं० एक० ॥ २५ ।। पूर्वाभाद्रपदां प्रति-ॐ नमो अजपादाय स्वाहा इति मूलः । ॐ नमो अजपादाय पूर्वाभद्रपदेश्वराय अजपाद इह शेषं० एक० ॥२६॥ उत्तराभद्रपदा प्रति-ॐ नमो अहिर्बुध्न्याय उत्तराभद्रपदेश्वराय अहिर्बुध्न्य इह० शेषं० ॥ २७ ॥ रेवती प्रति-ॐ घृणि २ नमः पूष्णे स्वाहा इति मन्त्रः । ॐ नमः पूष्णे रेवतीशाय पूषन् इह शेषं० एक०॥ २८ ॥ एतेषां मन्त्रेण प्रत्येकं पूजा । ॐ नमः सर्वनक्षत्रेभ्यः सर्वनक्षत्राणि सर्वनक्षवेशा० इह शान्तिके आगच्छन्तु २ इदम आचमनीयं गृह्णन्तु २ सन्निहिता भवन्तु २ स्वाहा जलं गृह्णन्तु गन्धं अक्षतान् फलानि मुद्रां पुष्पं दीपं नैवेद्य. सर्वोपचारान् शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धि वृद्धि सर्वसमीहितं ददतु स्वाहा । अनेन मन्त्रेण सर्वसंकुलपूजा। उपरि अष्टाविंशतिहस्तवस्त्राच्छादनं ॥४॥ ततः पञ्चमपीठे ग्रहपूजनं नन्द्यावर्तवत् नवहस्तवस्त्राच्छादनं ॥५॥ षष्ठपीठे षोडशविद्यादेवीपूजनं नन्द्यावर्तवत् । षोडशहस्तवस्त्राच्छादनं ॥६॥ सप्तमपीठे गणपतिं प्रति-ॐ गं नमो गणपतये स्वाहा इति मूल। ॐ नमो गणपतये सायुधाय सवाहनाय सपरिकराय गणपते इह शेषं पुल्लिगेन एकवचनेन । विशेषेण मोदकनैवेद्यम् ॥१॥ कार्तिकेयं प्रति-ॐ व्लीं नमः कार्तिकेयाय स्वाहा इति मूल । ॐ नमः कार्तिकेयाय सायुधाय सवाहनाय सपरिकराय कार्तिकेय इह. शेषं पुल्लि एक० ॥२॥ क्षेत्रपालपूजा पूर्ववत् ॥३॥ पुर USURSUSSURRANSARA ॥२३५॥ Jain Education at onal For Private & Personal Use Only Www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy