________________
आचारदिनकरः
॥२३७॥
नगरपामगृहेषु दोषरोगवैरिदौर्मनस्यदारियमरकवियोगदुःखकलहोपशमेन शान्तिर्भवतु । दुर्मनोभूतप्रेतपि शाचयक्षराक्षसवैनालझोटिंकशाकिनीडाकिनीतस्कराततायिनां प्रणाशेन शान्तिर्भवतु । भूकम्पपरिवेषविद्युत्पातोल्कापातक्षेत्रदेशनिर्घातसर्वोत्पातदोषशमनेन शान्तिर्भवतु । अकालफलप्रसूतिवैकृत्यपशुपक्षिवैकृत्याकालदुश्चेष्टाप्रमुखोपप्लवोपशमनेन शान्तिर्भवतु । ग्रहगणपीडितराशिनक्षत्रपीडोपशमेन शान्तिभवतु। जानिकनैमित्तिकाकस्मिकदुःशकुनदुःस्वप्नोपशमेन शान्तिर्भवतु । "उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्वप्नदुनिमितादि । संपादितहितसंपन्नामग्रहणं जयति शान्तेः॥१॥ या शान्तिः शान्तिजिने गर्भगते वाजनिष्ट वा जाते। सा शान्तिरत्र-भूया-त्सर्वसुखोत्पादनाहेतुः ॥२॥' अत्र च गृहे सर्वसंपदागमेन सर्वसन्तानवृद्धथा सर्वसमीहितसिद्धथा सर्वोपद्रवनाशेन माङ्गल्योत्सवप्रमोदकौतुकविनोददानोद्भवेन शान्तिर्भवतु । भ्रातृपत्नीपितृपुत्रमित्रसम्बन्धिजननित्यप्रमोदेन शान्तिर्भवतु । आचार्योपाध्यायतपोधनतपोधनीश्रावकश्राविकारूपसंघस्य शातिर्भवतु । सेवकभृत्यदासद्विपदचतुष्पदपरिकरस्य शान्तिभवतु । अक्षीणकोष्ठागारबलवाहनानां नृपाणां शान्तिर्भवतु । श्रीजनपदस्य शान्तिर्भवतु श्रीजनपदमुख्यानां शान्तिर्भवतु श्रीसर्वाश्रमाणां शान्तिर्भवतु चातुर्वर्ण्यस्यशान्तिः पौरलोकस्य शान्ति पुरमुख्यानां शान्ति. राज्यसन्निवेशानां शान्ति. गोष्टिकानां
शान्ति धनधान्यवस्त्रहिरण्यानां शान्ति ग्राम्याणां शान्ति क्षेत्रिकाणां शान्ति क्षेत्राणां शान्तिः । का "सुवृष्टा सन्तु जलदाः सुवाताः सन्तु वायवः । सुनिष्पन्नास्तु पृथिवी सुस्थितोऽस्तु जनोऽखिलः ॥ १॥"*
ENGAGANAGARREARRIANGREKA
| ॥२३७॥
Jan Education inspirat
For Private & Personal Use Only
D
ainelibrary.org