________________
* तुष्टिपुष्टिऋद्धिवृद्धिसर्वसमीहितसिद्धिर्भूयात् । 'शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः ।
दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥१॥ सर्वेपि सन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिदुःखभाग्भवेत् ॥२॥ जगत्यां सन्ति ये जीवाः स्वस्वकर्मानुसारिणः । ते सर्वे वाछितं स्वं स्वं प्राप्नुवन्तु सुखं शिवम् ॥ ३॥ इति शान्तिदण्डकं जलधाराभिमंत्रणसहितं त्रिपठेत् । शान्तिकलशजलेन शान्तिकारयितारं सपरिवारमभिषिञ्चत् । सर्वत्र गृहं ग्रामं च दिक्पालादिसर्वदैवतविसर्जनं पूर्ववत् । इति शान्तिकत् । “सर्वत्र गृहिसंस्कारे सूतिमृत्युविवर्जिते । प्रतिष्ठासु च मामु षण्मास्यां वत्सरेऽथ वा ॥१॥ आरब्धे च महाकायें जातेप्युत्पातदर्शने । रोगे दोषे महाभीती सटोपगमेऽपि च ॥२॥ गतभूम्यादिलाभे च महापापस्य संभवे । काराप्यं (कर्तव्यं) शांन्तिकं नूनं धीमद्भिगृहमेधिभिः॥३॥ दुरितानि क्षयं यान्ति रोगदोषौ च शाम्यतः। दुष्टदेवासुरामाः सपत्नाः स्युः परागुवाः ॥ ४ ॥ सौमनस्यं शुभं श्रेयस्तुष्टिः पुष्टिविवर्धते । समीहितस्य सिद्धिः स्याच्छान्तिकस्न विधानतः ॥५॥” इति सामान्यशान्तिकफलम् । शान्तिकान्ते साधुभ्योपि फलवस्त्रपात्रभोजनोपकरणदानं दद्यात् । अत्र गृहे कथिते गृहाधिपस्य नामोचारं कुर्यात् ॥ इति गृहशान्तिकम् ॥
अथ नक्षत्रग्रहशान्तिकं कथ्यते । कुग्रहै। करवेधैर्वाप्युत्पातैर्ग्रहणैरपि। दूषिते जन्मनाम प्रमादादथ कर्मणि ॥१॥ अयुक्तधिष्ण्येऽविहिते, जातयोः सार्पमूलयोः । ज्येष्ठायां पुत्रसुतयोर्धिष्ण्योत्पन्नेऽथ वा गदे
Jan Education International
For Private & Personal Use Only
www.jainelibrary.org