________________
आचार-1
दिनकर
॥२३८
CER-
CARE
॥२॥ ग्रहचक्रेषु वधकदशायामागतेप्युडोः। एतत्कारणसंप्राप्तौ कुर्यान्नक्षत्रशान्तिकम् ॥ ३॥ गोचरे वामवेधे च तथाष्टवर्गसंश्रये । कार्येऽबले ग्रहे जाते जन्मकाले दशासु च ।४॥ एतेषु कारणेष्वेव कुर्वीत ग्रहशान्तिकम् । ऋक्षशान्तिकमुक्षेऽत्र तद्वारे ग्रहशान्तिकम् ॥५॥॥ तत्र प्रथमं नक्षत्रशान्तिकं लिख्यते । यथा -पुष्पाञ्जलिं गृहीत्वा-"अश्विन्यादीनि धिष्ण्यानि संमतान्यब्धिजादिभिः। युतानि शान्ति कुर्वन्तु पूजितान्याहुतिक्रमैः ॥१॥” अनेन वृत्तेन स्थापनादौ पीठोपरि पुष्पाञ्जलिक्षेपः । अश्विनीशान्तिके अश्विनीकु. मारमूर्तिद्वयं संस्थाप्य पूर्वोक्तविधिना संपूज्य सौंषधिभिर्घतमधुगुग्गुलसहिताभिोमं कुर्यात् । सर्वेषु नक्षत्रहोमेषु कुण्डं चतुष्कोणं । समिधोऽश्वत्थन्यग्रोधप्लक्षार्कमय्यः प्रादेशप्रमाणाः । आहुतयः प्रत्येक नक्षत्रं प्रति अष्टाविंशतिहोमः । स्वस्वमूलमंत्रैः संस्थापनं पीठोपरि तिलकमात्रेण प्रकृतिमय्या वा स्थापना ॥ १॥ भरणीशान्तिके यमं संस्थाप्य पूर्ववत्संपूज्य घृतगुग्गुलमधुमिश्रितेन विशेषेण होमः ॥२॥ कृत्तिकाशान्तिके | अग्नि संस्थाप्य पूर्ववत्संपूज्य तिलघववृत)मः॥३॥रोहिणीशान्तिके ब्रह्माणं संस्थाप्य पूर्ववत्संपूज्य तिलयवघृतैः सदर्भोमः॥४॥ मृगशिरश्शान्तिके चन्द्रं संस्थाप्य पू० घृतयुताभिः सौंषधिभि)मः ॥५॥ आद्राशान्तिके शम्भु संस्थाप्य पू० घृततिलहोमः॥६॥ पुनर्वसुशां० अदितिसंपूज्य कुसुम्भलाक्षामदयन्तीमांसीप्रभृतिभिघृतयुतैहोमः ॥ ७ ॥ पुष्यशां० जीवंसंपूज्य तिलयवघृतकुौ.मः ॥ ८ ॥ आश्लेषाशान्ती नागान्संपूज्य क्षीरघृताभ्यां होमः । आश्लेषाजातस्य शान्तिकं मूलविधानादवसेयम् ॥९॥ मघाशान्तिके
॥२३८॥
Jan Education in
For Private & Personal use only
ainelibrary.org