________________
१२०
पितृन्संपूज्य घृतमिश्रितैस्तिलपिण्डैर्होमः ॥ १० ॥ पूर्वाफाल्गुनीशान्तिके योनिं संपूज्य मधूकपुष्पैः सघृतैहोमः ॥ ११ ॥ उत्तराफाल्गुनीशान्तौ सूर्य संपूज्य घृतमधुयुतैः कमलैर्होमः ॥ १२ ॥ हस्तशान्तौ सूर्य संपूज्य घृतमधुयुतेः कमलैर्होमः || १३|| चित्राशान्तौ विश्वकर्माणं संपूज्य तिलमधुघृतैर्होमः ॥ १४ ॥ स्वातीशान्तौ वायुसंपूज्य घृतफलैर्होमः || १५ || विशाखाशान्तौ इन्द्राग्नी संपूज्य घृतमधुपायसैः केवलघृतेन वा होमः ॥१६॥ अनुराधाशान्तौ सूर्य संपूज्य घृतमधुयुतैः कमलैर्होमः ॥ १७ ॥ ज्येष्ठाशान्तौ इन्द्रं संपूज्य घृतमधुपायसैर्होमः ||१८|| ज्येष्ठाजातयोः कन्यापुत्रयोः गृहमध्यगतस्य ज्येष्ठस्य कुम्भस्य ताम्रचरो: स्थालस्य भाजनस्य विप्रादेदनं विधेयम् । तावत्पिता तस्य मुखं न पश्यति। तत्कर्मणोऽकरणे ज्येष्ठस्य पितामहस्य पितुः पितृव्यस्य महत्तरस्य विनाशो भवति ||१८|| मूलशान्तौ निर्ऋतिं संपूज्य तिलसर्षपाऽऽसुरीकटुतेलवणघृतैर्होमः ॥ १९ ॥ ॥ तत्र ज्येष्ठामूलाश्लेषागण्डान्तव्यतीपात वैधृतिशूलविष्टिवज्रविष्कम्भपरिघाऽतिगण्डजातानां बालकानां मुहर्तघटिकापादभवेलादिवारादिभवा दोषा ज्योतिश्शास्त्रादवसेयाः । शान्तिकं चात्रोच्यते ॥
अथ मूलाश्लेषाविधानम् || "अभुक्तमूलसंभवं परित्यजेच बालकम् । समातृकं पिताथ व न तन्मुखं विलोकयेत् ॥१॥ तदाद्यपाद के पिता विपद्यते जनन्यथ । धनक्षयस्तृतीयके चतुर्थकः शुभावहः ॥ २ ॥ प्रतीप१ तथाप्यपादके इति पाठः ।
onal
For Private & Personal Use Only
ww.jainelibrary.org