________________
आचारदिनकरः
1.२३९॥
SLSLSLSLLAUREA
मन्त्यपादतः फलं तदेव सार्पभे । तदुक्तदोषशान्तये विधेयमत्र शान्तिकम् ॥ ३॥ शतौषधीमूलमृदम्पुरत्नसदबीजगभैः कलशैः समंत्रैः। कुर्याजनित्रीपितृबालकानां स्नानं शुभार्थ सह होमदानैः॥४॥" पूर्व विलितभूमौ । “कर्पूरचन्दनामोदवासितैर्मन्त्रसंस्कृतैः। स्वस्तिकः स्वस्तिकृदभूयादक्षतैरक्षतैः कृतः॥१॥" तदुपरि श्रीपर्णीपीठं संस्थाप्य तदुपरि ग्रहनवकं संस्थाप्य तेषां मध्ये पुरुषाकारमूललिखनं सुरभिद्रव्यैः । आश्लेषायां सर्पलिखनम् । तदुपरि ॐ ह्रीं अहये नमः इति लिखित्वा कलश स्थाप्यते सुरभिद्रव्यमिश्रपानीयैः पूर्यते । अष्टोत्तरशतप्रमाणाभिः पुष्पशुष्काईफलमुद्रान्विताभिधूपदीपनैवेद्यैः कलश पूजनं तत्कलशस्यांच्छादनाय हस्तद्वादशमात्रवस्त्रं तद्ग्रे पूर्वाभिमुखशिशुमातुरुपवेशाय हस्तदशमात्ररक्तवस्त्रं तद्ने पूर्वाभिमुखः शिशुनिमित्तं सुवर्णमयागुलीयकं नालिकेरद्वयं कलशमध्ये पूर्व स्थापयेत् । शुष्काफलैश्च पूरयेत् । एकं नारिकेलं शान्तिकसमये कलशे निक्षिपेत् । ततः ॐ नमो भगवते अरिहउ सुविहिनाहस्स पुष्पदन्तस्स सिज्झउ मे भगवई महाविजा पुप्फे सुपुष्फे पुष्पदन्ते पुष्फवइ ठाठः स्वाहा । अनेन एकविंशतिवारं दर्भेण कलशस्य जलमभिमन्व्य शतमूलचूर्ण निक्षिप्य बालं शिरष्यभिषिश्चेत् कलशेन । अत्र कुम्भे नारिकेलं न्यसेत् । ततोऽनन्तरं बालस्य मदनफलऋद्धधरिष्टयुतानि कडुणानि सर्वाङ्गेषु बध्नीयात् । ततो बालकरे रूप्यमुद्रादानं । कण्ठे स्वर्णमयी मूलपत्रिकापरिधापनं । अधिवासनाच्छादनं बिम्बवत् । ततो वस्त्रेणाच्छादितं बालं पितु समीपे संस्थापयेत् । ततो गुरुः लग्नवेलायां बालस्स कर्णे इतिमन्त्रं त्रिः पठेत् । यथा-"जं मूलं सुविहिजम्मेण
SGUICHIGAN HIGHERAEGUGISISSATGE
॥२३९॥
Jan Education
- iwwittainelibrary.org
For Private & Personal Use Only
Denal