________________
Jain
पतिव्यन्तरज्योतिष्कवैमानिकास्तदिन्द्राश्च साप्सरः सायुधाः सवाहनाः सपरिकराः प्रीताः शान्तिकरा भवन्तुस्वाहा । ॐ रोहिणीप्रज्ञप्ती वज्रगृङ्खला वज्राङ्कुशीअप्रतिचक्रापुरुषदत्ताकालीमहाकालीगौरीगान्धारी सर्वास्त्रमहाज्वाला मानवी वैरोट्याअछुतामान सीमहामानसीरूपाः षोडशविद्यादेव्यः प्रीताः शान्तिकारिण्यो भवन्तु स्वाहा । ँ अर्हत्सिद्धाचार्योपाध्याय सर्व साधुपरमेष्ठिनः सुपूजिताः प्रीताः शान्तिकरा भवन्तु स्वाहा अश्विनी भरणी कृत्तिका रोहिणी मृगशिर आर्द्रा पुनर्वसु पुष्य आश्लेषा मघा पूर्वाफाल्गुनी उत्तराफाल्गुनी हस्त चित्रा स्वाती विशाखा अनुराधा ज्येष्ठा मूळ पूर्वाषाढा उत्तराषाढा अभिजित् श्रवण धनिष्ठा शतभिचक्र पूर्वाभद्रपदा उत्तराभद्रपदा रेवतीरूपाणि नक्षत्राणि प्रीतानि शान्तिकराणि भवन्तु स्वाहा । ॐ मेषवृषमिथुन कर्क सिंह कन्या तुलवृश्चिकधनुर्म कर कुम्भमीनरूपा राशयः सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा ॐ सूर्यचन्द्राङ्गारक बुधगुरुशुक्रशनैश्चरराहु केतुरूपा ग्रहाः सुपूजिताः प्रीताः शान्तिकरा भवन्तु स्वाहा । ॐ इन्द्राग्नियमनिर्ऋतिवरुण वायुकुबेरेशान नागब्रह्मरूपा दिक्पालाः सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा । ँ गणेशस्कन्दक्षेत्रपाल देश नगर ग्रामदेवताः सुपूजिताः शान्तिकरा भवन्तु स्वाहा । ॐ अन्येऽपि क्षेत्रदेवा जलदेवा भूमिदेवाः सुपूजिताः सुप्रीता भवन्तु शान्तिं कुर्वन्तु स्वाहा । अन्याश्च पीठोपपीठक्षेत्रोपक्षेत्रवासिन्यो देव्यः सपरिकराः सबटुकाः सुपूजिता भवन्तु शान्तिं कुर्वन्तु स्वाहा । उ सर्वेपि तपोधनतपोधनी श्रावक श्राविका भवाश्चतुर्णिकायदेवाः सुपूजिताः सुप्रीताः शान्तिं कुर्वन्तु स्वाहा । ॐ अत्रैव देश
tional
For Private & Personal Use Only
www.jainelibrary.org