________________
दिनकरः
॥२३६॥
RRRRRRRRAKAARAAKA
दण्डको यथा-"नमः श्रीशान्तिनाथाय सर्वविघ्नापहारिणे । सर्वलोकप्रक्रष्टाय सर्ववाञ्छितदायिने ॥१॥" इह हि भरतैरावतविदेहजन्मनां तीर्थकराणां जन्मसु चतुःषष्टिसुरासुरेन्द्राश्चलितासना विमानघण्टाटङ्कारक्षुभिताः प्रयुक्तावधिज्ञानेन जिनजन्मविज्ञानपरमतममहाप्रमोदपूरिताः मनसा नमस्कृत्य जिनेश्वरं सकलसामानिकाङ्गरक्षपार्षद्यत्रयस्त्रिंशल्लोकपालानीकप्रकीर्णकाभियोगिकसहिताः साप्सरोगणाः सुमेरुशङ्गमागच्छन्ति । तत्र च सौधर्मेन्द्रेण विधिना करसंपुटानीतांस्तीर्थकरान् पाण्डुकम्बलातिपाण्डुकम्बलातिरक्तकम्बला शिलासु न्यस्तसिंहासनेषु सुरेन्द्रक्रोडस्थितान् कल्पितमणिसुवर्णादिमययोजनमुखकलशाद्तैस्तीर्थवारिभिः स्नपयन्ति । ततो गीतनृत्यवाद्यमहोत्सवपूर्वकं शान्तिमुद्घोषयन्ति । ततस्तत्कृतानुसारेण वयमपि तीर्थकरस्नात्रकरणानंतरं शान्तिकमुद्धोषयामः। सर्वे कृतावधानाः सुरासुरनरोरगाः शण्वन्तु स्वाहा । ॐ अनमो २ जय २ पुण्याहं २ प्रीयतां २ भगवन्तोऽहन्तो विमलकेवला लोकपूज्यास्त्रिलोकेश्वरास्त्रिलोकोद्योतकरा महातिशया महानुभावा महातेजसो महापराक्रमा महानंदा ॐ ऋषभ अजितसंभव अभिनंदनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभसुविधिशीतलश्रेयांसवासुपूज्यविमल अनन्तधर्मशान्तिकुन्थुअरमल्लिमुनिसुव्रतनमिनेमिपार्श्ववर्धमानान्ता जिना अतीतानागतवर्तमानाः पञ्चदशकर्मभूमिसंभवाः विहरमाणाश्च शाश्वतप्रतिमागताः भुवनपतिव्यन्तरज्योतिष्कवैमानिकभुवनसंस्थिताः तिर्यकलोकनन्दीश्वररुचकेषु कारककुण्डलवैताढयगजदंतवक्षस्कारमेरुकृतनिलया जिनाः सुपूजिताः सुस्थिताः शांतिकरा भवन्तु स्वाहा । देवाश्चतुर्णिकाया भवन
SAMSUNGA SSSSS
ता॥२३६॥
Jain Education in
For Private & Personal Use Only
Writinelibrary.org