________________
आचार
दिनकरः
॥ १९५॥
Jain Education in
ततः साधुक्षुल्लकौ स्वाहास्थाने मन्त्रे होमवर्जिते नम एय कथयतः, नन्द्यावर्तपूजायां स्थापनासंख्यया परिपिPostपूजा संख्यया तत्संख्यजलचुलुक १ चन्द्रनादितिलक २ पुष्प ३ अक्षतमुष्टि ४ नालिकेरजाति ५ मुद्रा ६ धूपपुटिका ७ दीप ८ नैवेद्य शरावादि ९ नववस्तुस्वरूपं प्रगुणीकार्य । जलाचमन २९१ चन्दनतिलक २९१ पुष्प २९१ अक्षतमुष्टि २९१ नालिकेरजाति प्रत्येक २९१ रूप्यस्वर्णमुद्रा २९१ धूपपुटिका २९१ दीप २९९ नैवेयशरावाः २९१ तथा च ब्राह्मणब्रह्मचारिक्रियमाणप्रतिष्ठाया एतदधिका होमार्थ घृतपागसखण्डमिश्रशराचिकाः २९१ सर्वफलजातिप्रत्येकं २९१ प्रादेशमात्राः पिप्पल सहकारकपित्थोदुम्बर। शोकब कुलद्रुमसमिद्गणा बहवः पञ्चाङ्गुलीमीलितहस्तेन दक्षिणेन होमः । इति नन्द्यावर्तपूजाविधिः ॥ तत्र नन्द्यावर्तमध्ये यदि चलविस्वं भवति तदा नन्द्यावर्तमध्ये स्थिरविम्बं तु मनसा तत्र स्थापयेत्, तत एकनवत्युत्तरद्विशतहस्तमात्रेण सदशवस्त्रेण नन्द्यावर्तपट्टमाच्छादयेत्, नन्द्यावर्ताच्छादनोपरि नानाविधनालिकेरबीजपूरनारिंगपन द्राक्षादिसुमधुर सुगन्धशुष्काई फलाढौकनं खाद्यकन्दजातिढौकनं च ततो केंद्रिकायां चतुष्कोणेषु चतुर्गुणकुमारीकर्तितसूत्रवेष्टनं बाह्य ततश्चतुर्दिक्षु धवलितस्थपनकोपरि यववारकस्थापनं, एकस्या एकस्या घटपरम्परायाचतुर्दिक्षु इत्यर्थः, अनया युक्त्या षोडश भवन्ति, यववारास्तु यवत्रीच्यङ्कुरमयाः, ततश्चतुर्षु वेदिकोणेषु बाट १ क्षीरेयी २ करम्ब ३ कृसरा ४ कुर ५ चूरिमापिंडिं ६ पूपक ७ भृताः सप्त २ शरावाः स्थाप्यन्ते । ततश्च स्वारः स्वर्णकलशा मृतकलशा वा चन्दनचर्चिताः सकंकणाः सस्वर्णमुद्राः सजलाः सपिधानाः नन्द्यावर्तचतु
For Private & Personal Use Only
॥ १९५॥
www.jainelibrary.org