SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ कोणेषु धवलस्थापन केषु स्थाप्याः, घृतगुडसहितमङ्गलप्रदीपचतुष्टयं नन्द्यावर्त पहचतुर्दिक्षु स्थापयेत् । पुनश्चतुर्दिक्षु सहिरण्यसकपर्दिकरक्षासहितजलधान्यसहितचतुर्वारकस्थापनं, तेषु सुकुमारिकापूजाकङ्कणबन्धः, तेषामुपरि चतुर्यववारकस्थापनं, तेषां च चतुर्गुणेन कौसुम्भसूत्रेण प्रत्येकं वेष्टनम्, ततः शक्रस्तवेन चैत्यवन्दनं ततोधिवासनालग्नसनये समासन्ने पुष्पसमेतऋद्विवृद्धिमदनफलारिष्टकङ्कणारोपणं बिम्बस्य नवेन सदशेन चतुर्विशतिहस्तप्रमाणेन चन्दनचचितेन पुष्पान्वितेन श्वेतवस्त्रेण विम्बाच्छादनं, पाचवेष्टने मातृशाटिका एका च देया, तदुपरि चन्दनच्छटाः पुष्पपूजनं च, ततो गुरुबिम्बस्यांधिवासनं करोति । अधिवासनामन्त्रो | यथा “ॐ नमो खीरासवलीणं ॐ नमो महुआसवलद्धीणं ॐ नमो संभिन्नसोईणं ॐ नमो पयाणुसारीणं 3 नमो कुबुद्धीणं जमियं विज्ज पउंजामि सा मे विजा पसिज्झउ ॐ अवतर २ सोमे २3 वग्गु २ निवग्गु २ सुमणसे सोमणसे महमहुरे कविल कक्षः स्वाहा । अथवा ॐ नमः शान्तये हं हूं हूं सः अनेन मर्वागेषु हस्तन्यासेन विम्बस्याधिवासनं । ततः शालि १ यव २ गोधूम ३ मुद्ग ४ वल्ल ५ चणक ६ चवलक ७ रूपैः सप्तधान्यैः पुष्पयुक्तैरञ्जलिभिराच्छादितबिम्बस्य स्नपनं । सप्तधान्यस्नपनवृत्तं यथा--"सर्वप्राणसमं सर्वधारणं सर्वजीवनम् । अजीवजीवदानाय भवत्वन्नं महार्चने ॥१॥” पुष्पारोपणं धूपोत्क्षेपणं सर्वत्र । धूपोक्षेपवृत्तं यथा-"ऊर्ध्वगतिदर्शनालोकदर्शितानन्तरोर्ध्वगतिदानः । धूपो वनस्पतिरसः प्रीणयतु समस्तसुरवृन्दम् ॥१॥" सपुत्राः सधवाश्चतस्रो बढ्यो वा स्त्रियो निरंछनविधिं कुर्वन्ति, ताभ्यो हिरण्यदानं पुनर्वि PRAKAR Jan Education in For Private & Personal Use Only M ainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy