________________
भाचारदिनकरः
॥१८७॥
मातङ्गराडू जिनमतेषितो निहन्तु ॥ १॥" नमः श्रीमातङ्गयक्षाय श्रीसुपार्श्वजि० श्रीमातङ्गयक्ष शे० ७) "इयामानिभो हंसगतिस्त्रिनेत्रो द्विबाहुधारी कर एव वामे । सन्मुद्गरं दक्षिण एव चक्रं वहन् जयं श्रीविजयः करोतु ॥१॥ॐ नमः श्रीविजययक्षाय श्रीचन्द्रप्रभस्वामिजि० श्रीविजययक्ष शेला “कूर्मारूढो धवलकरणो वेदबाहुश्च वामे हस्तद्वन्दे नकुलमतुलं रत्नमुत्तंसयंश्च । मुक्तामालां परिमलयुतं दक्षिणे बीजपूरं सम्यग्दृष्टिप्रसमरधियां सोऽजितः सिद्धिदाता॥१॥"ॐ नमः श्रीअजितयक्षाय श्रीसुविधिस्वामिजि. श्रीअजितयक्ष शे०।९। “वसुमितभुजयुक चतुर्वक्त्रभाग द्वादशाक्षो रुचा सरसिजविहितासनो मातुलिङ्गाभये पाशयुग्मुद्गरै दधदति गुणमेव हस्तोत्करे दक्षिणे चापि वामे गदां सृणिनकुलसरोद्भवाक्षावलीब्रहानामा सुपर्वोत्तमः॥१॥" इच्छादण्डकः। ॐ नमः श्रीब्रह्मणे श्रीशीतलस्वामिजि. श्रीब्रह्मन् शे०।१०। "त्र्यक्षो महोक्षगमनो धवलश्चतुर्दोामेऽथ हस्तेयुगले नकुलाक्षसूत्रे । संस्थापयंस्तदनु दक्षिणपाणियुग्मे सन्मातुलिङ्गकगदेऽवतु यक्षराजः॥१॥"ॐ नमः श्रायक्षराजाय श्रीश्रेयांसस्वामिजि० श्रीयक्षराजशे०११॥ "श्वेतश्चतुर्भुजधरो गतिकृच्च हंसे कोदण्डपिङ्गलसुलक्षितवामहस्तः। सदबीजपूरशरपूरितदक्षिणान्यहस्तद्वयः शिवमलंकुरुतात्कुमारः॥१॥" * नमः श्रीकुमारयक्षाय श्रीवासुपूज्यस्वामिजि० श्रीकुमारयक्ष शे० ॥१२॥ "शशधरकरदेहरुग् द्वादशाक्षस्तथा द्वादशोद्य जो बर्हिगामी परं षण्मुखः फलशरकरवालपाशाक्षमालां महाचक्रवस्तूनि पाण्युत्करे दक्षिणे धारयन् तदनु च ननु वामके चापचक्रस्फरान पिङ्गलां चाभयं साकुशं
BREARRECORRECIRCRA
॥१८७॥
Jain Education in
For Private & Personal Use Only
nelibrary.org