________________
SHESHASHTRA
सज्जनानन्दनो विरचयतु सुख सदा षण्मुखः सर्वसंघस्य सर्वासु दिक्षु प्रतिस्फुरितोद्यद्यशाः॥१॥" इच्छादण्डकः । ॐ नमः श्रीषण्मुखयक्षाय श्रीविमलस्वामिजि. श्रीषण्मुखयक्ष शे०।१३। “खट्वाङ्गस्त्रिमुखः षडम्बकधरो वादोर्गतिर्लोहितः पद्म पाशमसिं च दक्षिणकरव्यूहे वहन्नञ्जसा । मुक्ताक्षावलिखेटकोरगरिपू वामेषु हस्तेष्वपि श्रीविस्तारमलंकरोतु भविनां पातालनामा सुरः॥१॥” ॐ नमः श्रीपातालाय श्रीअनन्तस्वामिजि. श्रीपातालयक्ष शेष ।१४। "त्र्यास्यः षण्नयनोरुणः कमठगः षड्बाहयुक्तोभयं विस्पष्टं फलपूरकं गुरुगदां चावामहस्तावलौ। बिभ्रद्वामकरोच्चये च कमलं मुक्ताक्षमालां तथा बिभ्रस्किनरनिर्जरो जनजरारोगादिकं कन्ततु ॥१॥"ॐ नमः श्रीकिंनरयक्षाय श्रीधर्मस्वामिजि. श्रीकिंनरयक्ष शे०।१५। "श्यामो वराहगमनश्च वराहवक्त्रश्चञ्चच्चतुर्भुजधरो गरुडश्च पाण्यो। सव्याक्षसूत्रनकुलोप्यथ दक्षिणे च पाणिद्वये धृतसरोरुहमातुलिंगः ।"ॐ नमः श्रीगरुडयक्षाय श्रीशान्तिनाथजि. श्रीगरुडयक्ष शे० ।१६। "श्यामश्चतुर्भुजधरः सितपत्रगामी बिभ्रञ्च दक्षिणकरद्वितयेपि पाशम् ।विस्फूर्जितं च वरदं किल वामपाण्योर्गन्धर्वराद परिधताकुशबीजपूरः॥१॥"ॐ नमः श्रीगन्धर्वयक्षाय श्रीकुन्धनाथजि. श्रीगन्धर्वयक्ष शे०।१७। “वसशशिनयनः षडास्यःसदा कन्बुगामी धृतद्वादशोद्यदूभुजः श्यामलः तदनुच शरपाशसदबीजपूराभयासिस्फुरन्मुद्रान दक्षिणे स्फारयन् करपरिचरणे पुनर्वामके बभ्रुशलाकुशानक्षसूत्रं स्फरं कार्मुकं दधदवितथवाक स यक्षेश्वराभिख्यया लक्षितः पातु सर्वत्र भक्तं जनम् ॥१॥" इच्छादण्डकः। ॐ नमः श्रीयक्षेश्वराय श्रीअर
AMACHAROSMANABANG
Jain Education Interne
For Private & Personal Use Only
inelibrary.org