________________
भाचारदिनकरः
॥१८८॥
AGAR
नाथजि. श्रीयक्षेश्वर शेष. १८। “अष्टाक्षाष्टभुजश्चतुर्मुखधरो नीलो गजोगद्गतिः शूलं पशुमथाभयं च | वरदं पाण्युच्चये दक्षिणे । वामे मुद्गरमक्षसूत्रममलंसदबीजपूरं दधत् शक्तिं चापि कुबेरकूबरधृताभिख्यः सुरः पातु वः ॥१॥ ॐ नमः श्रीकुबेराय श्रीमल्लिनाथजि० श्रीकुबेरयक्ष शेषं ।१९। "श्वेतो द्वादशलोचनो वृषगतिर्वेदाननः शुभ्ररुकू सज्जात्यष्टभुजोऽथ दक्षिणकरवाते गदां सायकान् । शक्तिं सत्फलपूरकं दधदयो वामे धनुः पङ्कजं पशु बभ्रुमपाकरोतु वरुणः प्रत्यूहविस्फूर्जितम् ॥१॥” ॐ नमः श्रीवरुणयक्षाय श्रीमुनिसुव्रतस्वामिजि. श्रीवरुणयक्ष शे०२० "स्वर्णाभो वृषवाहनोष्टभुजभाग वेदाननो द्वादशाक्षो वामे करमण्डलेऽभयमथो शक्ति ततो मुद्गरम् । विभ्र फलपूरकं तदपरे वामे च बभ्रु पविं पशु मौक्तिकमालिकां भृकुटिराइविस्फोटयेत्संकटम् ॥१॥"ॐ नमः श्रीभृकुटियक्षाय श्रीनेमिस्वामिजि० श्रीभृकुटियक्ष शेष ॥२१॥ षड्बाहम्बकभाक् शितिस्त्रिवदनो बाह्य नरं धारयन् पशंद्यत्फलपूरचक्रकलितो हस्तोत्करे दक्षिणे । वामे पिङ्गलशलशक्तिललितो गोमेधनामा सुरः सङ्कस्यापि हि सप्तभीतिहरणो भूयात्प्रकृष्टो हितः ॥१॥" नमः श्रीगोमेधयक्षाय श्रीनेमिनाथजि. श्रीगोमेधयक्ष शेषं।२२। “खर्वः शीर्षफणः शितिः कमठगो दत्याननः पावकः स्थामोद्भासिचतुर्भुजः सुगदया सन्मातुलिङ्गेन च ? स्फूर्जद्दक्षिणहस्तकोऽहिनकुलभ्राजिष्णु वामस्फुरत्पाणियच्छतु विघ्नकारि भाविनां विच्छित्तिमुच्छेकयुक् ॥१॥ ॐ नमः श्रीपार्श्वयक्षाय श्रीपाचनाथजि० श्रीपार्श्वयक्ष शेषं०।२३। "श्यामो महाहस्तिगतिबिबाहुः सद्बीजपूराङ्कितवामपाणिः । द्विजिद्दश
For Private & Personal Use Only
॥१८८॥
Jain Education Intern
Rainelibrary.org