SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ * S द्यदवामहस्तो मातङ्गयक्षो वितनोतु रक्षाम् ॥१॥"ॐ नमः श्रीमातङ्गयक्षाय श्रीवर्द्धमानस्वामिजि. श्रीमातङ्गयक्ष सायु० शे०२४॥ ॐ नमश्चतुर्विशतिशासनयक्षेभ्यश्चतुर्विशतिजिनशासनरक्षकेभ्यः सर्वे शासनयक्षा इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमध्य पाद्यं बलिं चरुं गृन्तु २ संनिहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं पुष्पं० अक्षतान् फलानि मुद्रां० धूपं0 दीपं० नैवेद्यं सर्वोपचारं गृह्णन्तु २ शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं० वृद्धिं० सर्वसमीहितानि यच्छन्तु २ स्वाहा । इति सर्वशासनयक्षाणां परिपिण्डितपूजा ॥ अथ अष्टमवलये-"यासां संस्मरणाद्भवन्ति सकलाः संपद्गणा देहिनां दिकपूजाकरणैकशुद्धमनसां स्युर्वाञ्छिता लब्धयः । याः सर्वाश्रमवन्दितास्त्रिजगतामाधारभूताश्च या वन्दे शासनदेवताः परिकरैयुक्ताः सशस्त्रात्मनः॥१॥" अनेन अष्टमवलये शासनदेवीपुष्पाञ्जलिक्षेपः॥ स्वर्णाभा गरुडासनाष्टभुजयुग वामे च हस्तोचये वज्र चापमथाकुशं गुरुधनुः सौम्याशया बिभ्रती । तस्मिश्चापि हि दक्षिणेऽथ वरदं चक्रं च पाशं शरान् सच्चक्रापरचक्रभञ्जनरता चक्रेश्वरी पातु नः॥१॥"ॐ नमः श्रीचक्रेश्वर्यै ऋषभनाथशासनदेव्यै श्रचक्रेश्वरि सायुधा सवाहना सपरिकरा इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमयं पाद्यं बलिं चरूं गृहाण २ संनिहिता भव २ स्वाहा जलं गृहाण गन्धं पुष्पं० अक्षतान् फलानि मुद्रां० धूपं० दीपं० | नैवेद्य० सर्वोपचारान् शान्ति कुरु २ तुष्टिं कुरु २ पुष्टिं० ऋद्धिं वृद्धि सर्वसमीहितानि देहि २ स्वाहा ।१।। १. सशस्त्रासनाः इति पाठान्तरम् । For Private & Personal use only HARASISEASES Jan Education inte Clinelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy