________________
BAGALASACADAM
१॥"द्विरदगमनकृच्छितिश्चाष्टबाहुश्चतुर्वऋभाग्यमुद्गरं वरदमपि च पाशमक्षावलिं दक्षिणे हस्तवृन्दे वहन् । अभयमविकलं तथा मातुलिङ्ग सृणिशक्तिमाभासयत् सततमतुलं वामहस्तेषु यक्षोत्तमोसौ महायक्षकः॥१॥" इच्छादण्डकः । ॐ नमो महायक्षाय श्रीअजितस्वामिजिनशासनरक्षाकारकायश्रीमहायक्ष सायु. सवा० शेष पूर्ववत् ।। "त्र्यास्यः श्यामो नवाक्षः शिखिगमनरतः षड्भुजो वामहस्तः प्रस्तारे मातुलिङ्गाक्षवलयभुजगान् दक्षिणे पाणिवृन्दे । बिभ्राणो दीजिहद्विषदर्भयगदासादिताशेषदुष्टः कष्टं संघस्य हन्यात्रिमुखसुरवरः शुद्धसम्यक्त्वधारी॥१॥"ॐ नमः श्रीत्रिमुखयक्षाय श्रीसंभवस्वामिजिनशासनरक्षाकारकाय श्रीत्रिमुखयक्ष सा० शेष० ३। “श्यामः सिन्धुरवाहनो युगभुजो हस्तद्वये दक्षिणे मुक्ताक्षावलिमुत्तमा परिणतं सन्मातुलिङ्गं वहन् । वामेऽप्यकुशमुत्तमं च नकुलं कल्याणमालाकरः श्रीयक्षेश्वर उज्ज्वलां जिनपतेर्दद्यान्मति शासने ॥१॥"ॐ नमः श्रीयक्षेश्वरयक्षाय श्रीअभिनन्दनस्वामिजि. श्रीयक्षेश्वरयक्ष शे०।४। “वर्णश्वतो गरुडगमनो वेदबाहुश्च वामे हस्तद्वन्द्वे सुललितगदां नागपाशं च बिभ्रत् । शक्तिं चश्चद्वरदमतुलं दक्षिणे तुम्बरं स प्रस्फीतां नो दिशतु कमलां संघकार्येऽव्ययां च ॥१॥” ॐ नमः श्रीतुम्बरवे सुमतिस्वामिजि. श्रीतुम्बरो
शे०५। "नीलस्तुरङ्गगमनश्च चतुर्भुजाढधः स्फूर्जत्फलाभयसुदक्षिणपाणियुग्मः । बभ्रक्षसूत्रयुतवामकरद्व| यश्च सई जिनार्चनरतं कुसुमः पुनातु ॥१॥"ॐ नमः श्रीकुसुमाय श्रीपद्मप्रभस्वामिजि० श्रीकुसुम शे०६। "नीलो गजेन्द्रगमनश्च चतुर्भुजोपि बिल्वाहिपाशयुतदक्षिणपाणियुग्मः । वज्राङ्कुशप्रगुणितीकृतवामपाणि
For Private & Personal Use Only
मा.दि.३२
P
Jain Education Intername
.
Mainelibrary.org
Y