________________
आचारदिनकरः
विभागः१ अध्ययन.
उपवीतं स्वर्णमुद्रा गावः सङ्घस्य सङ्गमः॥१॥तीर्थोदकानि वस्त्राणि चन्दनं दर्भ एव च । पञ्चगव्यं बलिकर्म तथा वेदी चतुष्किका ॥२॥ चतुर्मुखप्रतिमा च दण्डः पालाश एव च । इत्यादिवस्तुसंयोगो व्रतबन्धे विधीयते ॥ ३॥" इत्याचार्यश्रीवर्द्धमानसारिकृते आचारदिनकरे गृहिधर्मपूर्वायने उपनयनादिकीर्तनो नाम | द्वादश उदयः ॥ १२॥
॥३०॥
त्रयोदश उदयः।
अथाध्ययनारंभविधिः ॥ १३ ॥ "विद्यारंभोऽश्विनीमूलपूर्वासु मृगपञ्चके । हस्ते शतभिषकस्वातिचित्रासु श्रवणद्रये ॥१॥ बुधो गुरुस्तथा शुक्रो वारा विद्यागमे शुभाः। मध्यमौ दिननाथेन्द्र त्याज्यो कुजशनैश्चरौ॥२॥ अमावास्याष्टमी चैव प्रतिपच्च चतुर्दशी । पाठे वाः सदारंभे रिक्ताष्टमी नवम्यपि ॥३॥" अथोपनयनसदृशे दिने लग्ने च विद्यारंभसंस्कारमारभेत । तस्य चायं विधि:-गृह्यगुरुः प्रथमविधिनोपनीतस्य पुरुषस्य गृहे पौष्ठिकं कुर्यात् । ततो गुरुर्देवायतने धर्मागारे वा कदंबवृक्षतले वा कुशासनस्थः स्वयं शिष्यं च वामपाश्चे कुशासने निवेश्य | तद्दक्षिणकर्ण संपूज्य सारस्वतमंत्रं त्रिः पठेत् । ततो गुरुः स्वगृहे वा अन्योपाध्यायशालायां वा पौषधागारे
॥३०॥
Jan Education
For Private & Personal Use Only
Minimelibrary.org