SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः विभागः विवाहवि HASRAHASUARA HACIA तिकविशनिराहुकेतूनसुरांश्चासुरनागसुपर्णविद्युदग्निद्वीपोदधिदिककुमारान् भवनपतीन् पिशाचमूतयक्षराक्षसकिन्नरकिंपुरुषमहोरगगन्धर्वान् व्यन्तरान् चन्द्रार्कग्रहनक्षत्रतारका ज्योतिष्कान् सौधर्मेशानश्रीवत्साखंडलपद्मोत्तरब्रह्मोत्तरसनत्कुमारमाहेन्द्रब्रह्मलान्तकशुक्रसहस्रारानतप्राणतारणाच्युतप्रैवेयकानुत्तरभवान् वैमानकिान् इन्द्र सामानिकान् पार्षयत्रयस्त्रिंशल्लोकपालानीकप्रकीर्णकलोकान्तिकाभियोगिकभेदभिनांश्चतुर्णिकायानपि सभार्यान् साधुधवलवाहनान् स्वस्वोपलक्षितचिहान् , अप्सरसश्च परिगृहीतापरिगृहीताभेदभिन्नाः ससखीकाः सदासोकाः साभरणा रुचकवासिनीदिक्कुमारिकाश्च सर्वाः, समुद्रनदीगिर्याकरवनदेवतास्नदेतान् सर्वाश्च, इदं अयं पाद्यमाचमनीयं बलिं चकै हुतं न्यस्तं ग्राहय २, स्वयं गृहाण २, स्वाहा अर्ह ॐ।" ततः सुष्टुहताहतप्रदीप्तेऽग्नौ सति गृह्यगुरुस्तत उत्थाय वरस्य दक्षिणपाचँ स्थिताया वघ्वाः पुरः सम्मुखीन उपविश्य इति वदेत्-"ॐ अहं इदमासनमध्यासीनो स्वध्यासीनी स्थिती सुस्थिती तदस्तु वां सनातनः सङ्गमः अहं ॐ।" इत्युक्त्वा कुशाग्रेण तीर्थोदकैस्तावभिषिञ्चेत् । ततो वध्वाः पितामहः पिता वा पितृव्यो वा भ्राता वा मातामहो वा मातुलो वा कुलज्येष्ठो वा कृतधर्मानुष्ठानोचितवेषो वधूवरयोः पुर उपविशेत् । ततः शान्तिक पौष्टिकाभ्यामारभ्य विवाहमासपर्यन्तं मङ्गलगानवादित्रवादिनां भोजनतांवलवस्त्रसामग्री सदैव गवेष्यते। ततो गृह्यगुमः "ॐ नमोऽहत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः" इत्युक्त्वा दर्वाक्षतपूर्णकरो वधूवरयोः पुर इति वक्ति-"विदितं वां गोत्रं संबन्धकरणेनैव ततः प्रकाश्यतां जनाग्रतः।" * ॥३७॥ Jain Education For Private & Personal use only ainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy