________________
अष्टम उदयः।
अथ नामकरणसंस्कारविधिः ॥ ८॥ "मृध्रुवक्षिप्रचरेषु भेषु मूनोविधेयं खलु जातकर्म । गुरौ भृगौ वापि चतुष्टयस्थे सन्तःप्रशंसन्ति च नामधेयम् ॥१॥शुचिकर्मदिने अथवा तद्वितीये तृतीये वा शुभदिने शिशोश्चन्द्रवले गुरुः सज्योतिषिकस्तदगृहे शुभस्थाने शुभासने सुखासीनः पञ्चपरमेष्ठिमन्त्रं स्मरंस्तिष्ठेत् । तदा च शिशोः पितृपितामहाद्याः पुष्पफलपरिपूर्णकराः गुरुं सज्योतिषिकं साष्टाङ्गं प्रणिपत्य इति कथयन्ति, “भगवन् ! पुत्रस्य नामकरणं क्रियतां।" ततो गुरुस्तान कुलपुरुषान् कुलवृद्धाश्च स्त्रियः पुरो निवेश्य ज्योतिषिकं जन्मलग्नप्ररूपणाय समादिशेत ।। ज्योतिषिकः शुभपट्टे खटिकया तज्जन्मलग्नमालिखेत् । स्थाने स्थाने ग्रहांश्च स्थापयेत् । ततः शिशुपितृपितामहाद्या जन्मलग्नं पूजयन्ति । तत्र स्वर्णमुद्राः १२ रूप्यमुद्राः १२ ताम्रमुद्राः १२ क्रमुकाः १२ अन्यफलजाति १२ नालिकेलानि १२ नागवल्लीदलानि १२ एभिर्दादशलग्नपूजनम् । एतैरेव वस्तुभिनवनवप्रमाणैनवग्रहाणां पूजनं । एकैकवस्तुसंख्या सर्वमीलने २१ । एवं पूजिते लग्ने तेषां पुरो ज्योतिषिको लग्नविचारं व्याख्याति ।
विहितः श्रोतव्यं । ततः सव्यावर्णनं लग्नं ज्योतिषिकः कुङ्कमाक्षरैः पत्रे लिखित्वा तत्कुल ज्येष्ठस्य समपोतो तपित्रादिभिज्योतिषिकश्च निवापवस्त्रस्वर्णदानैः सम्माननीयः । गणकोऽपि तेषां पुरो जन्मनक्षत्रानु
Jain Education
Sellonal
For Private & Personal Use Only
aw.jainelibrary.org