________________
विभागः१ नामकरण.
आचार
|| सारेण नामाक्षरं प्रकाश्य स्वगृहं व्रजेत् । ततो गुरुः सर्वकुलपुरुषान् कुलवृद्धा नारीश्च पुरतो निवेश्य तेषां | दिनकरः संमतेन दर्वाकरः परमेष्ठिमन्त्रमणनपूर्व कुलवृद्धाकणे जातिकुलीचितं नाम श्रावयेत् तदनन्तरं कुलवृद्धा
नार्यो गुरुणा सह पुत्रोत्सङ्गां तन्मातरं शिविकादिवाहनासीनां पादचारिणी वा सहानीय अविधवाभिर्मडल॥१५॥ गीतेप गीयमानेषु वाद्येषु वाद्यमानेषु चैत्यं प्रति प्रयान्ति । तत्र मातापुत्री जिनं नमस्कुरुतः माता चतुर्विशति
प्रमाणैः स्वर्णरूप्यमुद्राफलनालिकेरादिभिर्जिनप्रतिमाग्रे ढोकिनिकी कुर्यात् । ततश्च देवाग्रे कलबद्धाः शिशनाम प्रकाशयन्ति । चैत्याभावे गृहप्रतिमायामेवायं विधिः। ततस्तयैव रीत्या पौषधागारमागच्छेत । तत्रप्रविश्य भोजनमण्डलीस्थाने मण्डलोपर्ट निवेश्य तत्पूजामाचरेत् । मण्डलीपूजाविधिर्यथा-शिशुजननी "श्रीगौतममाय नमः" इत्युचरन्ती गन्धाक्षतपुष्पधूपदीपनैवेद्यैर्मण्डलीपर्ट पूर्जयेत् । मण्डलीपट्टोपरि स्वर्णमद्राः १० रूपयमुद्राः १. क्रमुकाः १०८ नालिकेराणि २९ वस्त्रहस्तान् २९ स्थापयेत् । ततः सपुत्रा स्त्री त्रिः प्रदक्षिणीतत्य यतिगुरूं नमस्कुर्यात् । नवभिः स्वर्णरूप्यमुद्राभिः गुरोर्नवाङ्गपूजां कुर्यात् । निमन्छनारात्रिके च विधाय क्षमाअमणपूर्व करौ संयोज्य “वासखेवं करेह" इति शिशुमाता कथयति, ततो यतिगुरुः वासान् ॐकार-हाँकारश्रीकार-संनिवेशेन कामधेनुमुद्रया वर्द्धमानविद्यया परिजप्य मातृपुत्रयोः शिरसि क्षिपेत् । तत्रापि तयोः
# શક્તિ અનુસાર, અવસરે ચિત, સામગ્રીમાં ફેરફાર થઈ શકે છે. ૧ આ વિષે પ્રસ્તાવનામાં અલગ લેખ જોઈ લેવું જરૂરી છે. જૈન સાધુઓની સેના રૂ૫ વિગેરેથી પૂજા થતી નથી.
SCREAPERSPEERREARSHAREKASS
Jan Education
Bonal
For Private & Personal Use Only
O
ww.jainelibrary.org