________________
शिरसि-"ॐ हीं श्रीं अक्षरसंनिवेशं कुर्यात् । ततो बालकस्य चन्दनेन साक्षतं तिलकं विधाय कलखडा. वचनानुवादेन नामस्थापनं कुर्यात् । ततस्तयैव युक्त्या सर्वैः सह स्वगृहं गच्छन्ति । यतिगुरुभ्यश्चतुर्विधाहारवस्त्रपात्रदानं गृहिगुरवे वस्त्रालङ्कारस्वर्णदानं । "नान्दी मङ्गलगीतानि गुरुयोतिषिकान्वितः। प्रभूतफलमुद्राश्च वस्त्राणि विविधानि हि॥१॥ वासाश्च चन्दनं दूर्वा नालिकेरा धनं बाहु । नामसंस्कारकार्येषु वस्तुनि परिकल्पयेत ॥२॥” इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने नामकरणसंस्कारकीर्तनो नामाष्टम उदयः ॥८॥
नवम उदयः।
अथान्नप्राशनसंस्कारविधिः ॥ ९ ॥ "रेवती श्रवणो हस्तो मृगशीर्ष पुनर्वसू । अनुराधाश्विनी चित्रा रोहिणी चोत्तरात्रयम् ॥१॥धनिष्ठाच तथा पुग्यो निर्दोवःवमीषु च । रवीन्दुबुधशुक्रेषु गुरौ वारेषु वै नृणाम् ॥ २॥ नवान्नप्राशनं श्रेष्ठं शिशनामन्नभोजनम् । रिक्तादिकाश्च कुतिथिदुर्योगांश्चैव वर्जयेत् ॥३॥ षष्ठे मासे प्राशनं दारकाणां कन्यानां तत्पश्चमे सद्भिरुक्तम् । प्रोक्ते धिष्ण्ये वासरे सद्हाणां दर्श रिक्तां वर्जयित्वा तिथिं च ॥४॥रवी लग्ने कुष्टी धरणि
(२) मा लागु युत छे.
___Jain Education in
For Private & Personal use only
W
ainelibrary.org