SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥ ६९ ॥ Jain Education Inte यित्वा - " जे मए अनंतेर्ण भकभमणेणं पंचेंदिआ देवा वा मणुआ वा नेरइया वा तिरिरकजोणिआ वा जलयर वा थलयरा वा खयरा वा सन्निया वा असन्निया वा सुहमा वा बायरा वा" शेषं पूर्ववत् । पुनः परमेष्टिमन्त्रभनपूर्व श्रद्धः कथयति - "जं मए अणतेणं भकभमणेणं अलिअं भणिअं कोहेण वा माण वा माया वा लोहेण वा पंचेंदिअद्वेण वा रागेण वा दोसेण वा मणेणं वायाए कारणं तस्स मिच्छामि दुक्कडं ।" पुन परमेष्टिमन्त्रं पठित्वा - "जं भए अनंतेनं भवभमणेणं अदिन्नं गहिअं कोहेण वा माणे०" शेषं पूर्ववत् । पुनः परमेष्टिमन्त्रं पठित्वा - "जं मए अनंतेणं भवन्भमणेणं दिव्वं माणुस्सं तेरिच्छं मेहुणं सेवि कोहेण वा मा०" शेषं पूर्ववत् । पुनः परमेष्टिमन्त्रं पठित्वा - "जं मए अणतेणं भवभमणेणं अड्डारसपावणाई कथाई कोहेण वा मा०" शेषं पूर्ववत् । पुनः परमेष्टिमन्त्रं पठित्वा - "जं मे पुढविकायगयस्स सिलाले सन्हा वालुआ गेरिअसुवन्नाई महाधाऊ रूवं शरीरं पाणिवहे पाणिसंग्रहणे पाणिपीडणे पावणे मिच्छत्तपोसणे ठाणेसंलग्गं तं निंदामि गरिहामि अप्पाणं वोसिरामि जं मे पुढविकायगरससिलालड्डु सकरा सन्हा वा वालुआ गेरिअसुवन्नाई महाधाउ रूवं सरीर० अरिहंतचेइएस अरिहंतर्विवेसु धम्महाणे जंतुरक्खणाणेस धम्मोवगरणेसु संलग्गं तं अणुमोआभि कल्लाणेणं अभिनिंदेभि ।" पुनः परमेमन्त्रं पठित्वा - "जं मे आउकायगयस्स जल करग मिहिआ उसा हिमकरतणु रूवं सरीरं पाणिव पाणि. संघट्टणे पाणिपीडणे पाववहणे मिच्छत्तपोसणे ठाणे संलग्गं तं निंदामि गरिहामि अप्पाणं वोसिरामि For Private & Personal Use Only विभागः १ अंत्यसं. ॥ ६९ ॥ jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy