________________
ACCRECENSORRCRACHAN
सान्निध्यतो भव्या वाञ्छितार्थप्रसाधकाः। श्रीमदाराधनादेवी विघ्नत्रातापहास्तु वः ॥१॥" शेषं पूर्ववत् । ततस्तेनैव विधिना सम्यक्त्वदण्डकोचारणं द्वादशवतोचारणं तथैव वासाक्षेपादिकायोत्सर्गादि तथैव संलेखना आराधनालापेन प्रदक्षिणा ग्लानस्य शक्त्यनुसारेण भवन्ति न वा । नवरं-“जावनियमपन्जवासामि स्थाने जाव जीवाए" इति वक्तव्यं । ततःक्षामणं सर्वजीवानां अपराधक्षमेति क्षामणा। ततः श्राद्धः परमेष्टिमन्त्रोचारपूर्व गुरुसंमुख कृताञ्जलिर्भणति-खामेमि सव्वजीवे सब्वे जीवा खमंतु मे । मित्तीमे सब्वभूएसु वेरं मा न केणई ॥१॥" गुरुर्भणति-"खामेह, जो खमई तस्स अस्थि आराहणा जो न खमेइ तस्स नथि आराहणा ॥” ततः श्राद्धः क्षमाश्रमणपूर्व भणति-"भयवं अणुजाणह,' गुरुर्भणति-"अणुजाणामि" श्राद्धः परमेष्ठिमन्त्रपाठपूर्व कथयति-"जे मए अणंतेणं भवन्भमणेणं पुढविकाइया आउकाइआ तेउकाइआ वाउकाइआ वणस्सईकाइआ एगिदिआ सुहगा वा दायरा वा पजत्ता वा अपजत्ता वा कोहेण वा माणेण वा मायाए वा लोहेण वा पंचेंदिअट्टेण वा रागेण वा दोसेण वा घाइआ वा पीडिआ वा मणेणं वायाए कायेणं तस्स मिच्छामि दुक्कडं ।” पुनः परमेष्ठिमन्त्रं पठित्वा-"जे मए अणंतेणं भवन्भमणेणं बेइंदिआ सुहमा वा बायरा वा० शेषं पूर्ववत् । पुनः परमेष्टि मंत्रं पठित्वा जेमए अणंतेणं भवम्भमणेणं तेइंदिआ सुहमा वा वायरा वा० शेषंपूर्ववत् । पुनः परमेष्ठिमन्त्रं पठित्वा-"जे मए अणंतेणं | भवन्भमणेणं चउरिदिआ वा सुहमा वा वायरा वा शेषं पूर्ववत् । पुनः परमेष्ठिमन्त्रपाठं पूर्व कथ
उ4
Jain Education in
For Private & Personal Use Only
l
ainelibrary.org