SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर: ॥ ६८ ॥ Jain Education "वासना गुरुसामग्री विभवो देहपाटवम् । सङ्घचतुर्विधो हर्यो प्रतारोपे गवेष्यते ॥ १॥ वरकुसुमगंध अक्खयफलजलनेवजधूवदीवेहिं । अडविहकम्ममहणी जिणपूआ अट्ठहा होई || २ ||" इत्याचार्य श्रीवर्द्धमानसरिकृते आचारदिनकरे गृहिधर्मपूर्वायने बतारोपसंस्कारकीर्त्तनो नाम पञ्चदश उदयः ।। १५ ।। षोडश उदयः । अथान्त्यसंस्कारविधिः । "श्राद्धो यथावद्वृत्तेन पालयित्वा निजं भवम् । कालधर्मे च संप्राप्ते कुर्याराधनां परम् ॥ १ ॥” तस्य चार्यविधिः- “जिनकल्याणकस्थाने निर्जीवे स्थण्डिले शुचौ । अरण्ये वा स्वगृहे वा कार्य आनशनो विधिः ॥ १ ॥ " तत्र शुभे स्थाने ग्लानस्य पर्यन्ताराधना विधेया । तथा अवश्यं भाविनि मरणे आसन्ने तिथिवार चन्द्रबलादि न विलोकयेत् । तत्र संघमीलनं गुरुग्लानस्य यथा सम्यक्त्वारोपणे तथैव नंदि कुर्यात् । नवरं संलेहणाआराहणाभिलापेन सर्वं नन्दिदेववन्दन कायोत्सर्गादिविधिः स एव नवरं वैयावृत्त्यका कायोत्सर्गानन्तरं आराधना, देवताराधनायें "करेमि काउस्सग्गं अन्नत्थउससिए० जाव अप्पाणं वोसिरामिकायोत्सर्गः चतुर्विंशतिस्तवचतुष्टयचिन्तनं पारयित्वा आराधनास्तुतिकथनं । सा यथा - "यस्याः For Private & Personal Use Only विभागः १ अंत्यसं. ॥ ६८ ॥ ww.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy