________________
--
-
RSS RSS
---
दापि ॥३॥” इति सर्वकरणीयान्ते जिनप्रतिमादेवादिविसर्जनविधिः । अहंदर्चनविधावपि एवं विसर्जनं ज्ञेयं । इति लघुस्नानविधिः । “ततो देवगृहं गत्वा स्तोत्रैः शक्रस्तवादिभिः स्तुत्वा जिनं पूजयित्वा प्रत्याख्यानं विचिन्तयेत् ॥१॥ चैत्यं प्रदक्षिणीकृत्य गत्वा पौषधमन्दिरम् । साधून देववदानन्दान्नमस्येत्पूजयेसुधीः ॥२॥ शृणुयादेकचित्तः संस्तन्मुखाद्धर्मदेशनाम् । प्रत्याख्थानं ततः कृत्वा गुरूं नत्वा धनार्जनम् ॥३॥ कर्मादानानि संत्यज्य यथास्थानं समाचरेत् । सर्वापि नययुक्तिस्तु व्रतबन्धादिशिक्षणात् ॥४॥ विधेयं कुत्सितं कर्म प्राणनाशेऽपि नाचरेत् । ततो गृहेऽहंतः पूजां विधाय सलिलाशने ॥५॥ दत्वा सभक्ति साधुभ्यः पूजयित्वातिथीनपि । दीनान संतोष्य भुञ्जीत भोज्यं व्रतकुलोचितम् ॥६॥ (साध्वामंत्रणं यथा । क्षमाश्रमणपूर्व गृही कथयति-"भगवन् , फासुगणं एसणिज्जेणं असणेणं भयवं मम गिहे अणुग्गहो काययो") ततः शास्त्रविचारं च विधाय गुरुसन्निधौ । कृत्वार्थोपार्जनं सन्यापूजां कृत्वा ततो गृहे ॥७॥ मुहत्तै भास्वदस्तार्वाक भुञ्जीत निजवाञ्छया। सायं सामायिकं कृत्वा प्रतिक्रमणमाचरेत् ॥८॥ धर्मागारे ततो वेश्म निजमागत्य शान्तधीः । गते निशाचतुर्भागे पठित्वात्स्तिवादिकम् ॥९॥धृतब्रह्मवतः प्रायो निद्रासुखमुपाहरेत् । निद्रान्ते परमेष्ठयाख्यमंत्रस्मरणपूर्वकम् ॥१०॥ जिनचक्रथईचक्रयादिचरितानि विचिन्तयेत् । मनोरथं व्रतादीनां कुर्यान्निजनिजेच्छया ॥११॥ इत्याहोरात्रिकी :चर्यामप्रमत्तः समाचरन् । यथावक्तवृत्तस्थी गृहस्थोऽपि विशुद्ध यति ॥ १२॥ इति व्रतारोपसंस्कारे गृहिणां दिनरात्रिचर्या ।
-
Jan Education
For Private & Personal Use Only
Nriainelibrary.org