SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आचारः दिनकरः ॥ ६७ ॥ Jain Education li भिक्षुर्भवन्नपि स कर्मणि देवदृष्यमेकं दधाति वचनेन सुरासुराणाम् ॥ १ ॥” इति वस्त्रपूजा । ततो नानाविधवायपेचूह्मसंयुतं नैवेद्यं स्थानद्वये विधाय एकं पात्रं जिनाग्रतः संस्थाप्य श्लोकपाठः -- "सर्वप्रधान सद्भूत देहि देहं सुपुष्टिदं । अन्नं जिनाये रचितं दुःखं हरतु नः सदा ॥ १ ॥” इति जलचुलुकेन प्रतिमाया नैवेद्यदानं । ततो द्वितीयपात्रे लोकपाठः - "भो भोः सर्वे ग्रहा लोकपालाः सम्यग्दृशः सुराः । नैवेद्यमेतद् गृह्णन्तु भवन्तो भयहारिणः ॥ १ ॥” इति ग्रहदिक्पालादीनां जलचुलुकेन नैवेद्यदानं । स्नपनं विनापि पूजायां जिन प्रतिमानैवेद्यदानमेनेनैव मंत्रेण । तत आरात्रिकं मङ्गलदीपश्च पूर्ववत् शक्रस्तवश्च । यस्याः प्रतिमायाः स्थानस्थितायाः स्नपनं भवति तस्याः सर्वमपि तत्रैव क्रियते- “श्रीखण्डकपूर कुरङ्गनाभि प्रियङ्गुमांसीनतकाकतुण्डैः । जगत्रयस्याधिपतेः सपर्याविधौ विद्ध्यात्कुशलानि धूपः ॥ १ ॥" अनेन वृत्तेन सर्वपुष्पाञ्जलीनामन्तराले धूपोत्क्षेपः शक्रस्तवस्य पाठः । प्रतिमाविसर्जनं यथा - "ॐ अर्ह नमो भगवते अर्हते समये पुनः पूजां प्रतीच्छ स्वाहा” इति पुष्पन्यासेन प्रतिमाविसर्जनं । “ ॐ हूः इन्द्रादयो लोकपालाः सूर्यादयो ग्रहाः सक्षेत्रपालाः सर्वदेवाः सर्वदेव्यः पुनरागमनाय स्वाहा ।" इति पुष्पपूजादिभिर्दिक्पालग्रहविसर्जनं । ततः - " आज्ञाहीनं क्रियाहीनं मंत्रहीनं च यत्कृतम्। तत्सर्वं कृपया देवाः क्षमन्तु परमेश्वराः ॥ १ ॥ आह्वानं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि त्वमेव शरणं मम ॥ २ ॥ कीर्त्ति श्रियो राज्यपदं सुरत्वं न प्रार्थये किञ्चन देवदेव । मत्प्रार्थनीयं भगवन् प्रदेयं त्वद्दासतां मां नय सर्व For Private & Personal Use Only विभागः व्रतारोप. ॥ ६७ ॥ w.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy