SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ च्छतु ॥२८॥" सर्वशस्त्राधिवासने-“ॐ द्रां द्रीं ह्रीं । अमुक्तं चैव मुक्तं च सर्व शस्त्रं सुतेजितम् । हस्तस्थं शत्रुघाताय भूयान्मे रक्षणाय च ॥२९॥" कवचाधिवासने-"ॐ रक्ष २। लोहचर्मयो दंशो वज्रमंत्रण निर्मितः । पततोऽपि हि वज्रान्मे सदा रक्षां प्रयच्छतु ॥१॥" प्रक्षराधिवासने-"ॐ रक्ष२ । तुरंगस्यास्य रक्षार्थ प्रक्षरं धारितं सदा । कुर्यात्पोषं स्वपक्षीये परपक्षे च खण्डनम् ॥ २॥" स्फराधिवासने-"ॐ रक्ष २ । सर्वोपनाहसहितः सर्वशस्त्रापवारणः । स्फरः स्फुरतु मे युद्धे शत्रुवर्णक्षयंकरः ।। ३॥" गोमहिषीवृषभाधिवासने-"ॐ घन २ । गावो नानाविधैर्वर्णैः श्यामला महिषीगणाः । वृषभाः सर्वसंपत्ति कुर्वन्तु मम सर्वदा ॥३१॥" गृहोपकरणाधिवासने-“ॐ श्रीं । गृहोपकरणं सर्व स्थाली घट उलूखलम् । स्थिरं चलं वा सर्वत्र सौख्यानि कुरुतादगृहे ॥३२॥" क्रेयाधिवासने-"ॐ श्रीं । गृह्यमाणं मया सर्व क्रयवस्तु निरन्तरम् । सदैव लाभदं भूयात्स्थिरं सुखदमेव च ॥३३॥" विक्रयाधिवासने-“ॐ श्रीं। एतद्वस्तु च विक्रेयं विक्रीणामि यदञ्जसा । तत्सर्व सर्वसंपत्ति भाविकाले प्रयच्छतु ॥ ३४ ॥” सर्वभोग्योपकरणाधिवासने-" ख ख । सर्वभोग्योपकरणं सजीव जीववर्जितम् । तत्सर्व सुखदं भूयान्माभूत्पापं तदाश्रयम् ॥ ३६॥" चामराधिवासने-" चं चं । गोपुच्छसंभव हृद्यं पवित्रं चामरद्वयम् । राज्यश्रियं स्थिरीकृत्य वान्छितानि प्रयच्छतु ॥३६॥" सर्ववाद्याधिवासने-" वद । सुषिरं च तथाऽऽनद्धं ततं घनसमन्वितम् । वाद्यं प्रौढेन शब्देन रिपुचक्रं निकृन्ततु ॥३७॥" उक्तव्यतिरिक्तसर्ववस्त्वधिवासने-“ॐ श्रीं आत्मा । सर्वाणि यानि वस्तूनि ASCARRANGECCASSEMORROCESS Jain Edis inten For Private & Personal Use Only MEnelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy