________________
आचारदिनकर
॥२३॥
मम यान्त्युपयोगिताम् । तानि सर्वाणि सौभाग्यं यच्छन्तु विपुलां श्रियम् ॥३८॥" यस्य वस्तुनो न कस्य जीवाजीवरूपस्य गृह्यमाणस्याधिवासनं तत्तन्मंत्रेण विधेयम् । उक्तव्यतिरिक्तस्यान्तिममंत्रेण विधेयम् । चन्द्रबलमात्रेण शुभदिने अधिवासना विधीयते-"भद्रं कुरुष्व परिपालय सर्ववंशं विघ्न हरस्व विपुलां कमलां प्रयच्छ । जैवातृकार्कसुरसिद्धजलानि यावत्स्थैर्य भजस्व वितनुष्व समीहितानि ॥१॥" अनेन वृत्तेन सर्वदेवदेवीकलशध्वजादिस्थापनं विधेयम् । “अहन्मते कदाचिन्न प्रतिष्ठा निशि जायते । विशेषेण निषिद्धा तु जिनवल्लभसूरिभिः ॥२॥" ॥ ॥ अथ सर्वेषां प्रतिष्ठादिनशुद्धियथा । “अथामरस्थापनमुत्तरायणे स्वदेववारह्मतिथिक्षणादिषु । सिते च पक्षे शशितारयोर्बले विधौ विलग्ने च शुभावलोकिते ॥ १॥ रोहिण्युत्तरपौणवैष्णवकरादित्याश्विनीवासवानुराधेन्दवजीवभेषु गदितं विष्णोः प्रतिष्ठापनम् । पुष्य श्रुत्यभिजित्सु चेश्वरकयोर्वित्ताधिपस्कन्दयोमैत्रे तिग्मरुचेः करे निक्रतिमे दुर्गादिकानां स्मृतम् ॥ २॥ गणपरिवृढरक्षोयक्षभूतासुराणां प्रमथफणिसरस्वत्यादिकानां सपौष्णम् । श्रवसि सुगतनाम्नो वासवे लोकपानां निगदितमखिलानां स्थापनं च स्थिरेषु ॥३॥ सप्तर्षयो यत्र चरन्ति धिष्ण्ये कार्या प्रतिष्ठा खलु तत्र तेषाम् । श्रीव्यासवाल्मीकिघटोद्भवानां यथा स्मृता वाक्पतिभग्रहाणाम् ॥४॥ सिंहोदये दिनकरो मिथुने महेशो नारायणश्च युवती घटभे विधाता। देव्यो दिमूर्तिभवने च निवेशनीयाःक्षद्राश्चरे स्थिरगृहे निखिलाश्च देवाः॥५॥ तेजस्विनी क्षेमकृदग्निदाहविधायिनी स्याहरदा दृढा च । आनन्दकृत्कल्पनिवासिनी च सूर्यादिवारेषु भवेत्प्रतिष्टा ॥६॥
| ॥२३॥
Jain Education in
For Private & Personal Use Only
Chainelibrary.org