________________
केन्द्रत्रिकोणभवतिषु सद्ग्रहेषु चन्द्रार्कभौमशनिषु त्रिषडायगेषु । सांनिध्यमेति नियतं प्रतिमासु देवः कर्तुः सुतार्थसुखसंपदरोगिता च ॥७॥ सौम्या लग्नाद्याश्रिता मूर्तिपूर्वान् भावान्वीर्यैरुत्कटा वर्धयन्ति । षष्ठं हित्वा भावमेते हि तत्र शत्रुध्वस्ति कर्तुरुत्पादयन्ति ॥ ८॥ संवत्सरादितिथिवारगुणास्ततश्च योगाभिधं प्रकरणं करणप्रशंसा। भानां फलानि तदनु क्षणजा गुणाश्च पश्चादुपग्रहफलं रविसंक्रमेऽथ ॥९।। स्यादगोचर: शशिबलं च विलग्नचिन्ता संस्कारजाश्च विधयोऽग्निपरिग्रहान्ताः। यात्राविवाहविधिरालयसन्निवेशो वेश्मप्रवेशनवस्त्रसुरप्रतिष्ठाः॥१०॥” इति सर्वेषां अधिवासनवर्जितानां दिन शुद्धिःलग्नशुद्धिश्च॥ ॥ अथ प्रतिठालक्षणम् । “पूर्वशिरस्कां स्नातां सुवर्णरत्नाम्बुभ्रिश्च सुसुगन्धैः । नानातूर्यनिनादैः पुण्याहैवेदनि?षैः॥१॥ ऐन्यां दिशीन्द्रलिङ्गा मन्त्राः प्रारदक्षिणेऽग्निलिङ्गाश्च । जप्तव्या दिजमुख्यैः पूज्यास्ते दक्षिणाभिश्च ॥२॥ योदेवः संस्थाप्यस्तन्मन्त्रैश्चानलं हिजो जुहुयात् । अग्निनिमित्ताऽनिमिषाः प्रोक्तानीन्द्रध्वजोत्थेन ॥३॥ विष्णोर्भागवतान्भगांश्च सवितुः शम्भोः सभस्मद्विजान् मातृणामपि मातृमण्डलविदो विप्रान्विदुब्रह्मणः । शाक्यान्सर्वहितस्य शुद्धमनसो नग्ना जिनानां विदुर्ये यं देवमुपाश्रिताः स्वविधिना तैस्तस्य कार्या क्रिया ॥४॥ इति प्रतिष्ठालक्षणम् ।प्रासादे पूर्णनिष्पन्ने स्थापना क्रियतेऽर्हतः। विष्णोविनायकस्यापि देव्याः सूर्यस्य सर्वथा ॥१॥ शिवस्य मूर्तियुक्तस्य द्वारेण स्थात्प्रवेशनम् । लिङ्गस्याच्छन्नप्रासादे प्रवेशो गगनाध्वजा ॥२॥अर्हद्विष्णुगणाधीशसूर्यदेवोपिनाकिनाम् । क्रमाप्रदक्षिणास्तिस्रः पञ्चव्यश्चैकखण्डकाः ॥३॥ वर्जयेदर्हतः पृष्टिं दृष्टिं पशुप
Jan Educatio
n
al
For Private & Personal Use Only
Daw.jainelibrary.org