________________
आचार. दिनकरः
तेरपि । वैकुण्ठसूर्ययो पाश्वौं चण्डी सर्वत्र वर्जयेत् ॥ ४ ॥ अतः पुराबहिः कार्य देव्या नूतनमालयम् । अन्य प्रासादकरणे विभाषैव प्रदर्शिता ॥५॥ कुण्डाग्रस्य च कूपस्य कोणस्य विटपस्य च । अहालकस्य स्तम्भस्य द्वारे वेधो विगर्हितः ॥६॥ उच्छ्रायभूमि द्विगुणां त्यक्त्वा चैत्ये चतुर्गुणाम् । वेधादिदोषो नैव स्यादेवं त्वष्ट्रमतं यथा ॥ ७॥ अत्युच्चात्वादेककत्वात्तथाच पृथुलाङ्गणात् । अत्युच्चपीठादभूपानां तद्गृहे वेध इष्यते ॥८॥
॥२३२॥
अथशान्तिकाधिकार विधिः । स यथा। तत्रादौ गुरुह्यगुरुर्वा सुस्नातः कङ्कणमुद्राङ्कितकरः सदशाव्यङ्गश्वेतवस्त्रधरो भवेत् । शान्तिककारोऽपि ताहरवेषभूषणधारी सभ्रातृपुत्रो भवेत् । गीतनृत्यवाद्यादिनारीमङ्गलगायनाचारं च प्रगुणीकुर्यात् । ततो बृहत्स्नात्रविधिनारभेत् । प्रथम स्नात्रपीठे शान्तिनाथप्रतिमास्थापनम् । निश्चयेन तत्प्रतिमाया अलाभे अन्यजिनप्रतिमाया अपि शान्तिनाथप्रतिमाकल्पनम् । मन्त्रो यथा- नमोऽहंदभ्यस्तीर्थकरेभ्यः सममस्त्वत्र तीर्थकरनाम पञ्चदशकर्मभूमिभवस्तीर्थकरो योऽत्राराध्यते सोऽत्र प्रतिमायां सन्निहितोऽस्तु । अनेन मन्त्रेण जिनप्रतिमायां यस्य तीर्थकरस्य कल्पना विधीयते स तीर्थकरः प्रतिमायां पूजितो भवति । अत एव वासक्षेपेणान्यप्रतिमायां शान्तिजिनकल्पना । तदनन्तरं पूर्वमहत्कल्पवि
१ पार्थो इति पाठः ।
ESSAMREGIOCHUREUMORONS
॥२३२॥
Jain Education Inter
For Private & Personal Use Only
hinelibrary.org.