________________
धिना पूणीं पूजां विधाय । ततो बृहत्स्नात्रविधियुक्त्या कुसुमाञ्जलिक्षेपं विदध्यात् । ततो बिम्बाग्रे पवित्राणि स्वर्णरूप्यताम्रकांस्यमयानि वा सप्त पीठानि न्यसेत् । तत्र प्रथमपीठे पश्चपरमेष्ठिस्थापनं । अक्षतस्तिलकैर्वा मालाक्रमेण द्वितीयपीठे दिक्पालस्थापनं । तथैव दिक्कूमेण तृतीयपीठे राशिस्थापनत्रयंत्रयं कृत्वा चतुर्दिक्षु चतुर्थपीठे नक्षत्रस्थापनं सप्तकं २ कृत्वा चतुर्दिछु। पश्चमीठे ग्रहस्थापनं दिक्कूण क्षेत्रपालवर्जितम् । षष्ठपीठे विद्यादेवीस्थापनं चतुष्कं कृत्वा चतुर्दिक्षु । सप्तमपीठे गणपतिकार्तिकेयक्षेत्रपालपुरदेवताचतुर्णिकायदेवस्थापनं । ततः परमेष्ठीपूजनं पूर्ववत् । पश्चहस्तवस्त्राच्छादनम् । तत्र शेष नन्द्यावर्तवत् । दिक्पालपूजनं नन्द्यावर्तवत् । तत्र दशहस्तवस्त्राच्छादनम् । राशिपूजनं यथा । पुष्पाञ्जलिं गृहीत्वा। "मेषवृषमिथुनकर्कटसिंहकनीवाणिजादिचापधराः। मकरधनमीनसंज्ञा संनिहिता राशयः सन्तु ॥१॥" IC अने वृत्तेन राशिपीठोपरि पुष्पाञ्जलिप्रक्षेपः। मेषंप्रति । मङ्गलस्य निवासाय सूर्योच्चत्वकराय मेषाय | पूर्वसंस्थाय नमः। प्रथमराशये ॐ नमो मेषाय मेष इह शन्तिकमहोत्सवे आगच्छ २ इदमध्य पाद्यं बलिं चरुं आचमनीयं गृहाण २ सन्निहितो भव २ स्वाहा जलं गृहाण २ गन्धं अक्षतान् फलानि पुष्पं धूपं दीपं नैवेद्यं सवोपचारान् शान्ति कुरु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छ २ स्वाहा । अनेन मन्त्रेण सर्वोपचारैर्मेषपूजनं । वृषप्रति । "चन्द्रोचकरणो याम्यदिशिस्थायी कवेगहं । वृषः सर्वाणि पापानि
१ अक्षरः इति पाठः ।
Jan
on
anal
For Private & Personal Use Only
www.jainelibrary.org