SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ।। २५० । Jain Education In वहारयलिः ॥ ॥ " पूजां विधाय देवीनां स्वस्वाम्नायविशेषतः । भवन्ति बलयो देयास्तद्वत्परिक रेऽपि च ॥ १ ॥” देवीपूजने नानापक्वान्नकरम्भसप्तधान्यबकुलयुतो बलिर्देयः । गणपतेः सथस्कमोदकैर्बलिः । क्षेत्रपाल भेदानां तिलपूर्णतैलकरम्बैः सपूपकादिवकुलकैर्बलिः । चक्रपूजने नन्द्यावर्तादिपूजने नानापक्वान्नोदनव्यञ्जनयुतो बलिभिन्नभिन्नपात्रैस्तत्संख्यया दीयते । प्रत्येकं सुरासुरेश्वरग्रहदिक्पालविद्यादेवीलोकान्तिकजिन मातृणां परमेष्टिचतुर्णिकायदेवानां भिन्नभिन्नपात्रैर्बलिः । शाकिनीभूतवेतालग्रहयोगिनीनां मिश्रधान्यतैलनानामुख दीपसहितः चतुःपथे बलिः । तादृश एव बलिः भूतप्रेतपिशाचराक्षसादीनां संतर्पणाय श्मशाने । निधिलाभे तु निधदेवतोचितो बलिर्दीयते । निधिदेवतावचनाभावे तु निधिसमीपे सुलिप्तभूमौ धनदं संस्थाप्य पूर्ववत्पूजां विधाय निधिग्रहणं कुर्यात् ॥ " पृष्ठे कृत्वा गुरु शुक्रं वत्सं च कुलदेवताम् । मातरः पूजनाकाले स्थापनीया मनीषिभिः ॥ १ ॥ प्रायेण देवताः सर्वा जिना अशिववर्जिताः । तद्वर्णगन्धैः पुष्पैश्च पूजनीया मनीषिभिः ॥ १ ॥ यो बलिः कथितः पूर्व प्रतिष्ठा शान्तिकादिषु । विधेयः सर्वदेवानां स एवाईतदर्शने ||३|| सर्वदेवोपहारेषु सर्वदेव्यर्चनेषु च । निजगुर्वागमः सर्वः प्रमाणं कार्य उत्तमैः ॥ ४ ॥” इति बलिविधानम् R अथ प्रायश्चित्त विधिः । सचायम् । इह हि प्रायश्चित्तं नाम प्रमादकृतस्य विशुद्धिहेतु । तत्र च क्रोधमानमायालोभप्रकोपैः शब्द For Private & Personal Use Only ॥ २५० ॥ jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy