SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ रूपरसगन्धस्पर्शः प्रेरित आत्मा जानन्नपि पुण्यपापोपायं फलविपाकं च यदाचरति न तस्य प्रायश्चित्ताचरणेनापगमः। तत्कर्म भवान्तरे भुक्तमेव क्षीयते । अथोग्रतपसा अथवा वाङ्मनश्चिन्मयाविर्भावेण शुक्लध्यानेन तत्कर्म क्षीयते नान्यथा। यत उक्तमागमे-"पावाणं खलु भो कडाणं कम्माणं पुव्वं दुञ्चिन्ताणं दुप्पडिकंताणं वेअइत्ता मुक्खो नत्थि । अवेअयस तवसा वा जोसइत्ता" ॥ ॥तथा च-अज्ञानत्वेना(?) नानाभोगेन परानुवृत्त्या भयेन हास्येन नृपादिवलात्कारेण प्राणरक्षार्थ गुरुसंघप्रत्यनीकविघातार्थ परबन्धनमरकदुर्भिक्षादि संकटे कृतानां पातकानामपगमः सद्गुरुगीतार्थप्रोक्तप्रायश्चित्तविधिसमाचरणेन घटते । तत्र सम्यक पातकागमकारकं प्रायश्चित्तविधिं न केवलिनं विना कोपि जानाति । दुज्ञेयो हि शीघविदार्यमाणवस्त्रतन्तुच्छेद कालज्ञाये (?) तेन मनःपरिमाणामोद्भवः शुभाशुभः कर्मबन्धः । सूक्ष्मा गतिहिं मनः परिणामस्य । सूक्ष्ममूक्ष्मप्रमाणा हि दूरधृतान्तरा असंख्याः परिणामाः। क्रोधमानमायालोभरागद्वेषपश्वप्रकारविषयाणां मनोगतानां तत्पातकपरिच्छेदकर्तृणां परिणामानां च दूरान्तराः संख्यातीता भावानां गतयः। अतः केवलज्ञानं विना दुरवसेयश्चतुर्भिनिरपि प्रायश्चित्तविधिः । तथापि दुःषमकाले श्रुताक्षरैर्गीतार्थश्रुतधरोपदेशः किंचित्प्रायश्चित्तविधिरङ्गीक्रियते । तथा गीतार्थगवेषणां विधाय प्रायश्चित्ताचरणमारभ्यते"सल्लद्धरणनिमित्तं गीयच्छन्नेसगाउ उक्कोसा। जोअणसयाई सत्तउ बारसवासाइं कायव्वा ॥१॥ गुरुपमुहाण कीरइ असुद्धेहि जित्तियं कालंति । जावजीवं गुरुणो असुद्धसुद्धेहिवावि कायव्वं ॥२॥ वसहे बारस SARAKASHAKAKARSE LAEN6 For Private & Personal Use Only ww.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy