________________
आचारदिनकर :
॥२५१॥
Jain Education 1
वासा अहारसभिक्खुणी मासा । इअ मज्झे कालगओ पावइ आलोयणाइफलम् || ३ ||" एवं सप्तशतयो जनादेश भ्रान्त्या द्वादशवर्षमध्ये यदि तत्कालप्रवर्तमानसमस्तश्रुतधरं गीतार्थ गुरुं चेदालो चेदालोचनाग्राही लभते तदा तद्वाक्यप्राप्तप्रायश्चित्तविधिकरणेन सम्यक् तत्पातकान्मोक्षमाप्नोति । अथ च केनालोचनाप्रायचित्तमनुज्ञेयम् १ कस्यानुज्ञेयं २ कः प्रायश्चित्तकालः ३ प्रायश्चित्तानाचरणे के दोषाः ४ प्रायश्चित्ताचरणे के गुणाः ५ प्रायश्चित्तग्रहणे को विधि ः ६ इत्युच्यते । प्रायश्चित्तानुज्ञातृगुरुलक्षणं यथा - "संपूर्ण श्रुतपाठज्ञो गीतार्थः पूर्णयोगकृत् । व्याख्याता सर्वशास्त्राणां षट्त्रिंशद्गुणसंयुतः ॥ १ ॥ शान्तो जितेन्द्रियो धीमान् धीरो रोगादिवर्जितः अनिन्दकः क्षमाधारी ध्याता जितपरिश्रमः ॥ २ ॥ तत्त्वार्थविद्वारणावान् नृपरङ्कसमाशयः । वारंवारं श्रुतं दृष्ट्वा विवक्षुर्वचनं शुभम् ॥ ३ ॥ अनालस्यः सदाचारः क्रियावान्कपटोज्झितः । हास्यभीतिजुगुप्साभिः शोकेन च विवर्जितः ॥ ४ ॥ प्रमाणं कृतपापस्य जानन्श्रुतमतिक्रमैः । इत्यादिगुणसंयुक्तः प्रायचित्ते गुरुः स्मृतः ||५||” प्रायश्चित्तानुचारककर्तृलक्षणम् - "संवेगवान्गुणाकाङ्क्षी तत्वज्ञः सरलाशयः । गुरुभक्तो निरालस्यस्तपःक्षमशरीरकः ॥ १ ॥ चेतनावान्स्मरन्सवं निजाचीर्ण शुभाशुभम् । जितेन्द्रियः क्षमायुक्तः सर्व प्रकृतम् ||२|| निर्लज्जः पापकथने स्वप्रशँसाविवर्जितः । सुकृतस्य परं गोता दुष्कृतस्य प्रका शकः ॥ ३॥ पापभीरुः पुण्यधनलाभाय विहितादरः । सदयो दृढसम्यक्त्वः परोपेक्षाविवर्जित ॥ ४ ॥ एवंविधो यतिः साध्वी श्रावकः श्राविकापि वा । आलोचनाविधानाय योग्यो भवति निश्चितम् ॥ ५ ॥ १ ॥ आ
For Private & Personal Use Only
॥२५१॥
v.jainelibrary.org