________________
लोचनाग्रहणकालो यथा-"पने चैव चतुर्मास्यां तथा संवत्सरेपि च । प्रमादकृतपापान्ते प्राप्ते च प्रवरे गुरौ ॥१॥तीर्थे च तपआरम्भे महारम्भान्त एव च । इति काले विधेयं स्यात्प्रायश्चित्तप्ररूपणम् ॥ २॥"॥प्रायश्चित्तानाचरणे दोषो यथा-"लजया गौरवेणापि प्रमादेनापि केन वा । गर्वेणावज्ञया चैव मृढत्वेनाथ वा नरः ॥१॥ कदापि नालोचयति पापं यदि समं नरः । तदा तस्य फलं सर्व श्रूयतां दोषसंकुलम् ॥ २॥ अनालोचितपापश्चेत्कदाचिम्रियते पुमान् । तस्य तत्पापयोगेन दुर्बुद्धिः स्याद्भवान्तरे ॥३॥ दुर्बुद्धया विपुलं पापं करोत्यन्यविमूढधीः । तेन पापेन दारिा दुःख च लभतेतराम् ॥ ४॥ प्रयाति नरकं घोरं पशुत्वं प्राप्नुयादपि । कुमानुषत्वे पतितो दुष्टदेशकुलोद्भवः॥५॥ सरोगः खण्डिताङ्गश्च कुर्यात्प्रचुरपातकम् । तेन पापेन महता कुदेवत्वादिसंश्रितः ॥६॥ पश्चात्तापं च कुरुते बोधिबीज न चाप्नुयात् । द्वीन्द्रियत्वैकेन्द्रियत्वे निगोदत्वमवाप्नुयात् ॥७॥ भ्राम्येदनन्तसंसारं कष्टानियोति वा ततः। इति दोषान् विलोक्यात्र प्रायश्चित्तमुपाचरेत् ॥८॥" ॥ प्रायश्चित्ताचरणे गुणा यथा-"सर्वपापप्रशमनं सर्वदोषनिवारणम् । प्रवर्धनं च पुण्यानां धर्मिणामात्ममोदनम् ॥१॥ शल्यापहारो जीवस्य नैर्मल्यं ज्ञानसंगतिः। पुण्यस्य संचयो भूयाद्विघ्नस्य च परिक्षयः॥२॥ संप्राप्तिः स्वर्गशिवयोः कीर्तिविस्तारिणी भुवि । प्रायश्चित्ताचरणतः फलमेतन्निगद्यते ॥३॥" प्रायश्चित्तग्रहणविधिरुच्यते । यथा-"मृदुध्रुवचरक्षिप्रैर्वारे भौमं शनि विना । आद्याटनतपोनद्यालोचनादिषु भं शुभम् ॥१॥" शुभनक्षत्रतिथिवारलग्नेषु गुरुशिष्ययोश्चन्द्रबले साधुः सर्वचैत्येषु चैत्यवन्दनं कुर्यात् ।
"टनम् ॥१॥
श
कीर्तिविस्तार भौमं शान.
Jw.jainelibrary.org
Jain Education
For Private & Personal use only
on