________________
Jain Educati
हनाय श्रीराहो सा० शे० |८| "सुखोत्पातहेतो विपद्वार्धिसेतो निषद्यासमेतोत्तरीयार्धकेतो । अभद्रानुपेतोपमाछायुकेतो जयाशंसनाहर्निशं तार्क्ष्यकेतो ॥१॥" ॐ नमः श्रीकेतवे राहुप्रतिच्छन्दाय श्यामाङ्गाय श्यावस्त्राय पन्नगवाहनांय पन्नगहस्ताय श्रीकेतो सा० शे० ।९। “समरडमरसंगमोदाम डम्बराडम्बलंबोल सद्विंशतिप्रौढबाहुपमाप्राप्त सर्पाधिपालंकृतिः । निशितकठिनखङ्गखङ्गङ्गजाकुन्तविस्फोटको दण्डकाण्डाछलीयष्टिशलोरुचक्रक्रमभ्राजिहस्तावलिः । अतिघनजनजीवनपूर्ण विस्तीर्णसद्वर्णदेह गुताविद्युदुद्भूतिभाग भोगिहारोरुरत्नच्छासंगति । मनुजदनुजकीकसोत्पन्न केयूरताडङ्करम्योर्मिकास्फारशीर्षण्यसिंहानोल्लास भास्वत्तमः क्षेत्रपः ॥ १ ॥" क्षां क्षीं क्षं क्षौं क्षः नमः श्रीक्षेत्रपालाय कृष्णगौरकाञ्चनधूसर कपिलवर्णाय कालमेघमेघनादगिरिविदारणआल्हादनप्रल्हाद न खञ्जकभी मगोमुख भूषणदुरितविदारणदुरितारिप्रियकर प्रेतनाथप्रभृतिप्रसिद्धाभिधानाय विंशतिभुजादण्डाय बर्बरकेशाय जटाजूटमंण्डिताय वासुकीकृतजिनोपवीताय तक्षककृतमेखलाय शेषकृतहाराय नानायुधहस्ताय सिंहचर्मावरणाय प्रेतासनाय कुक्कुरवाहनाय त्रिलोचनाय आनन्दभैरवाष्टभैरव परिवृताय चतुःषष्टियोगिनीमध्यगताय श्रीक्षेत्रपालाय सा० शे० |१०| ॐ नमः श्रीआदित्यादिग्रहेभ्यः कालप्रकाशकेभ्यः शुभाशुभकर्मफलदेभ्यः नमः कालमेघादिक्षेत्रपालेभ्यः ग्रहाः क्षेत्रपालाः सायुधाः सवाहनाः सपरिच्छदाः इह नन्द्यावर्तपूजने आगच्छन्तु इदमध्ये पाद्यं बलिं चरुं गृह्णन्तु २ संनिहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं० पुष्पं० अक्षतान्० फलानि० मुद्रां० धूपं० दीपं० नैवेद्य ० सर्वो
national
For Private & Personal Use Only
wwww.jainelibrary.org