________________
भाचार-15 पचारान् गृह्णन्तु २ शान्ति कुर्वन्तु २ तुष्टिं० पुष्टिं० ऋद्धिं० वृद्धिं० सर्वसमाहितानि यच्छन्तु २ स्वाहा । दिनकर
इति ग्रहक्षेत्रपालानां परिपिण्डिनपूजा। इति नन्द्यावर्तवलयदशकपूजाक्रमः ॥ ततः तदभूमिपुरमध्ये प्रकीर्णकपूजा । यथा आग्नेये असुरनागसुपर्णविद्युदग्निद्वीपोदधिदिकपवनस्तनितरूपा दशविधा भुवनपतयो निज २ वर्णवस्त्रवाहनध्वजधराः सकलत्राः सायुधाः सवाहनाः सपरिच्छदाः प्रभूतभक्तय इह नन्द्यावर्तपूजने आ| गच्छन्तु २ इदमय पाद्यं बलिं चरुं गृह्णन्तु संनिहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं पुष्पं० अक्षतान् फलानि मुद्रां० धूपं० दीपं. नैवेद्य सर्वोपचारान् शान्ति कुर्वन्तु २ तुष्टिं० पुष्टिं ऋद्धिं० वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा ।१। नैते पिशाचभूतयक्षराक्षसकिनरकिंपुरुषमहोरगगन्धर्वअणपन्नि पणपन्निऋषिपातिभूतपातिकन्दिमहान्दिकूष्मांडपतगरूपा व्यन्तरा निज २ वर्णवस्त्रवाहनध्वजधराः सकलत्राः सायुधाः सवाहनाः सपरिच्छदाः प्रभूतभक्तय इह नन्द्यावर्तपूजने आगच्छन्तु २ इदमयं पाद्यं बलिं चरं गृह्णन्तु २ संनिहिता भवन्तु २ स्वाहा जलं गृह्वन्तु २ गन्धं पुष्पं० अक्षतान्० फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं सर्वोपचारान् शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं० ऋद्धिं वृद्धिं० सर्वसमीहितानि यच्छन्तु २४ स्वाहा ।। वायव्ये चन्द्रसूर्यग्रहनक्षत्रतारकरूपा ज्योतिष्कादयो निज २ वर्णवस्त्रवाहन. शेषं पूर्ववत् ॥३॥ ईशाने सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तकशुक्रसहस्रारानतप्राणतारणाच्युतकल्पभवाः सुदर्शनसुप्रभमनोरमसर्वभद्रसुविशालसुमनसः सौमनसप्रियंकरादित्यग्रेवेयकभवा विजयवैजयन्तजयन्तापराजित
SHRSSC
॥१९॥
Jain Education in
For Private & Personal Use Only
.