________________
भाचार
दिनकरः
॥१९३॥
Jain Education In
रक्ताम्बराय भूमिस्थिताय कुद्दालहस्ताय श्रीमङ्गल सा० शे० |३| "प्रियङ्गुप्रख्याङ्गो गलद्मलपीयूषनिकषस्फुरद्वाणीत्राणीकृत सकलशास्त्रोपचयधीः । समस्तप्राप्तीनामनुपमविधानं शशिसुतः प्रभूतारातीनामुपनयतु भङ्गं स भगवाम् ॥ १ ॥” ऐं नमः श्रीबुधाय उत्तरदिगधीशाय हरितवस्त्राय कलहंसवाहनाय पुस्तकहस्ताय श्रीबुध सा० शेषं० |४| “ शास्त्रप्रस्तारसारप्रततमतिवितानाभिमानातिमानप्रागल्भ्यः शम्भुजम्भक्षयकरदिन कृष्णुिभिः पूज्यमानः । निःशेषास्वप्न जातिव्यतिकर परमाधीतिहेतु वृहत्याः कान्तः कान्तादिवृद्धि भवभयहरणः सर्वसङ्घस्य कुर्यात् ॥१॥" जीव २ नमः श्रीगुरुवे बृहतीपतये ईशानदिगधीशाय सर्वदेवाचार्याय सर्वग्रहबलवत्तराय काञ्चनवर्णाय पीतवस्त्राय पुस्तकहस्ताय श्रीहंसवाहनाय श्रीगुरो सा० शे० | ५| "दयितसंव्रतदानपराजितः प्रवरदेहि शरण्य हिरण्यदः । दनुजपूज्यजयोशन सर्वदा दयितसंवृतदानपराजितः ॥ १ ॥ " सुं नमः श्रीशुक्राय दैत्याचार्याय आग्नेयदिगधीशाय स्फटिकोज्ज्वलाय श्वेतवस्त्रास कुम्भहस्ताय तुरगवाहनाय श्रीशुक्र सा० शे० |६| माभूद्विपत्समुदयः खलु देहभाजां द्रागित्युदीरितलघिष्ठगतिर्नितान्तम् । कादम्बिनीकलितकान्तिरनन्त लक्ष्मीं सूर्यात्मजो वितनुताद्विनयोपगूढः ॥ १ ॥" शः नमः शनैश्चराय पश्चिमदिगधीशाय नीलदेहाय नीलांबराय परशुहस्ताय कमठवाहनाय श्रीशनैश्चर सा० शे० |७| "सिंहिकासुतसुधाकर सूर्योन्मादसादनविषादविघातिन् । उद्यतं झटिति शत्रुसमूहं श्राद्धदेव भुवनानि नयस्व ॥१॥” ँ क्षः नमः श्रीराहवे नैर्ऋतदिगधीशाय कज्जलश्यामलाय श्यामवस्त्राय परशुहस्ताय सिंहवा
For Private & Personal Use Only
| ॥१९३॥
jainelibrary.org