SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ भाचारदिनकरः शुधियामि स्वाहा, अनि संयमशे पाकरणामीण ॥१६४॥ ESSAISESSA सिद्धाणं, ॐ नमो आयरियाणं, ॐ नमो उचज्झायाणं, ॐ नमो लोए सव्वसाहणं, ॐ नमो आगासगामीणं, ॐ नमो चारणलद्धीणं, ॐ हः क्षः नमः, ॐ अशुचिः शुचिर्भवामि स्वाहा, अनेन सर्वांगशुचीकरणं । केचिस्नात्रकारांगरक्षामपि अनेनैव मन्त्रेण कथयन्ति । ततः संक्षेपात् दिकपालपूजनं, ततो गुरुर्बलिमभिमन्त्रयति । मन्त्रो यथा-ॐ हाँ श्वी सर्वोपद्रवं बिम्बस्य रक्ष २ स्वाहा अनेकविंशतिवारान् बलिमभिमन्त्रयेत् । ततोभिमन्त्रितबलिं स्नात्रकारा जलदानपूर्वकं धूपदानपूर्वकं सर्वदिक्षु बलिं निक्षिपन्ति । ततः स्नात्रकारा अभिनवबिम्बस्योपरि पुष्पांजलिं निक्षिपन्ति । वृत्तं यथा-"अभिनवसुगंधिवासितपुष्पौघभृता सुधूपगंधाढथा। बिम्बोपरि निपतन्ती सुखानि पुष्पांजलि: कुरुताम् ॥१॥” ततो गुरुनवबिम्बस्याग्रतः मध्यांगुलीद्वयोवकिरणेन रौद्रदृष्टया तर्जनीमुद्रां दर्शयति । ततो वामकरेण जलं गृहीत्वा रौद्रदृष्टया बिम्बमाच्छोटयति । केषांचिन्मते स्नात्रकारा एव वामहस्तोदकेन प्रतिमामाच्छोटयन्ति । ततो गुरुबिम्बस्य तिलकं पूजनं च स्नात्रकारकरात् कारयति, ततो गुरुबिम्बस्य मुद्गरमुद्रां दर्शयति, ततोऽक्षततन्दुलभृतं स्थालं ददाति, ततो वज्रमुद्रया गरुडमुद्रया बिम्बस्य नेत्ररक्षां करोति, ततो बलिमन्त्रेण करामर्शन बिम्बस्य सर्वशरीरे कवचं करोति । बलिमन्त्रो यथा-ॐ ह्रीं श्वी सर्वोपद्रवं बिम्बस्य रक्ष रक्ष स्वाहा, अनेनैव मन्त्रेण दशस्वपि दिक्षु त्रिस्त्रिः पठनेन पुष्पाक्षतक्षेपेण दिग्बन्धः। ततः श्राद्धाः स्नात्रकारा वा | बिम्बोपरि सणलाजकुलत्थयवकंगुमाषसर्षपरूपं सप्तधान्यकं क्षिपन्ति । सप्तधान्यक्षेपवृत्तम्-"सवौंष त॥१६४॥ Jan Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy