________________
Jain Education In
भवतीति नातिचिरेणैव कालेनालोकिष्यते सहृदयानां भवतां स्वान्तम् । पत्रकस्य बहुमूल्यत्वान्निर्णय सागरयन्त्रस्य बहुव्यय साध्यत्वान्मूल्य मलघु प्रतीयते । शक्तिसमययोरल्पत्वात्प्राकृते पटुतरप्रवेशाभावाल्लब्धानां पुस्तकानामशुद्धत्वात्कृतेऽपि शोधने यत्ने सत्यः आचार्यसिद्धि विजयसूरेजैसलमेर पुस्तकागारादुपाध्यावृद्धिचन्द्रगणेश्चोपलब्धयोः पुस्तकयोः पश्चात्प्रतीयमाना अशुद्धयः शुद्धिपत्रे प्रवेशिताः । शोधनादिकर्मणा पुस्तकस्यैतस्य सौन्दर्यसंपादनेन बहूपकृतं निर्णयसागर प्रधानपण्डितैः श्रीवासुदेवपणशीकरशास्त्रिभिरिति निष्कृतये तदीयं सौजन्यमनुसर्त्तुमिच्छामि भवामि फलवानित्येतदर्थं स्मरामि नियन्तारम् । प्रशस्यते च केसरी सिंहः प्रकाशको यस्येदृशे सर्वजनीने कर्मणि प्रवृत्तिरुत्पन्ना यैश्वाधोनिर्दिष्टनामभिः श्रावकमहोदयैर्मुद्रणे साहाय्यमनुष्ठितं तेऽपि धन्यवादार्हाः ।
For Private & Personal Use Only
रमापतिमिश्रः ।
ainelibrary.org