________________
आचार
दिनकर
॥४॥
च तत्तदेवपूजावसरे निर्मितः पथैरेव स्फुटीभवति पण्डितानामिति तस्कृते विशेषोक्तिः पुनरुक्तिः । देवतानां वर्णनसमये तदीयरूपपत्नीवाहनादिना तदीयव्यावृत्ति दर्शयता सूरिणा दर्शित आगमानुसंधान जनितश्चमत्कारश्चिन्तामुत्पादयति हा कथं न जायन्ते सम्प्रति चापि तादृशाः सूरय इति । पाण्डित्यं तु सूरेन शक्यते यादृशेन तादृशेन तुलयितुं पण्डितेनेत्यत्र त्वेतदेव पर्याप्तं साक्ष्यं यदेकेनैव केनापि | कविना नोदाहृत्य दर्शितानि तावन्ति छन्दांसि यावन्त्याचारदिनकरे सन्ति निबद्धानि । जैनदर्श-स्य कर्मभूमिभारतसंभवस्यांशतो वैदिकधर्मस्पर्धित्वेऽपि नास्ति विरोधो वर्णधर्मे तदधीने चान्यस्मिन्नपि सर्वस्मिन् कर्मणीति नाविदितमस्मि दकारत्रयेण धर्मोपदेश उभयत्रेति पश्यतां विपश्चिताम् । प्रकारभेदस्तु दर्शनभेदप्रयुक्तः । तत्र तत्र वैदिकानां राजन्यानां जैनधर्मे प्रवेशस्य श्रयमाणस्यापि प्रकारभेदादरेण एव तात्पर्यम् नतु वर्णान्तरग्रहणे वर्णध्वंसकरणे वा सम्मतत्वाद्वयोर्वर्णव्यवस्थाया यवनादिवर्णविरोधिजात्यन्तरप्रवेशाभावादसंभूतत्वाच्च तदानी
तथाविधस्य । निष्फलकृत्यस्य संप्रति दृश्यमानस्तु विरोधप्रधानो भेदो जैनजैनयोरिव जनाजेनयोरपि हतभाग्यभारतदुर्गतिहेतुक इति मति४ रुदेति दिनकरदर्शनसमनन्तरमेवेति धन्यवादार्हस्यापि सहस्रधाभूतस्यास्य दिनकरस्याद्यावधि कथं नाभवत्प्रवेशः प्रत्यार्हतगृहमित्यत्रोचितं न & मृग्यते निमित्तम् । जैनागममुद्रणपरायणजनता तपागच्छसाध्वधीना दिनकरस्तु स्वरतरगच्छाचार्यदिव्यदृष्टिसंभूत इत्यपि न हेतुः । स्वरत
रतपाभेदभवप्राग्भवत्वेन सर्वमान्यत्वादस्य निबन्धस्यास्मादेवोपधानादिक्रियाभागमुद्धृत्य कृतानां तत्तद्विषयकपद्धतीनां सर्वत्राद्रियमाणत्वाच्च । यद्वा भवतु किमपि कारणं संप्रति दीयते धन्यवाद परंपरा श्रीमुनिमहाराजश्रीमोहनलालमहत्तरविनेयाय महोदारहृदयाय मण्डलाचार्याय मुनिश्रीकमलसूरये यदीयोपदेशवशीभूतश्चोदेति भागाभ्यामाचारदिनकरः । प्रथमभागात्किश्चिदूनो द्विगुणो द्वितीयोऽपि भागो मुद्रणमनु
ACCORRECर
॥
४
॥
___JanEducation in
For Private & Personal use. Only
M
inelibrary.org