________________
SHASHRES
चाम्लकोटिं मीलयति निरन्तराचाम्लमित्यर्थः। ततो गिरिगहवरे गत्वा पादपोपगमानशनं कृत्वा वाञ्छितां गतिं प्राप्नोति । इति द्वादशवार्षिकीसंलेखना अन्तरापि द्वादशवर्षाणां मृतस्य साधोर्न दोषः । “अथागमोक्तरीत्या च व्रतं पालयतो मुनेः । कदाचिजायते रोगः कष्टाद्वा पूर्वकर्मतः ॥१॥ चिकित्सा तत्र नो कार्या स चेदाति न गच्छति । आति गच्छति कर्तव्या प्रधानस्य मुनेः पुनः ॥२॥ कर्तव्यैव स रक्ष्यः स्यादुपायैविषमैरपि । अकृत्यैरपि तेन स्याद्विना शून्यं च शासनम् ॥३॥” यत उक्तमागमे "मा कुणउ जइ तिगित्थं अहियासे उण जइ तरइ सम्मं । अहिया संतस्स पुणो जइसे जोगा न हायति ॥ ४॥ निच्चं पवयणसोहा (करण) चरणुज्जुयाणं साहणं । संविग्गविहारीणं सवपयत्तण कायव्वं ॥५॥हीणस्स विसुद्धपरूवगस्स नाणाहि अस्स कायव्वं । जिणकप्पग्गहणत्थं करंति लिंगावसेसे वि ॥ ६॥ कृते चिकित्सिते बाढं यदि रोगो न शाम्यति । तदा ध्रुवं मुनेतेंयं मरणं पूर्ण आयुषि ॥७॥" तथा च श्रीयोगशास्त्रपश्चमप्रकाशोदितबाह्याभ्यन्तरकालज्ञानचिन्हैमरणमासन्नं विज्ञाय मुनेरन्त्याराधना विधेया, तस्या ईदृशो विधिः-"नाव(श्य)भाविनि मरणे
दिनमुहूर्तादिशुद्धिर्गवेष्या, तत्र ग्लानसमीपे चतुर्विधसङ्घसंघटनापूर्व जिनबिम्बमानयेत् । ततो ग्लानस्य द दृष्टौ प्राप्तसत्वे वा ग्लाने सहचारिणि स्थापिताहतस्तुतिचतुष्कयुक्तां चैत्यवन्दनां कुर्यात् । ततः शान्तिना. थश्रुतक्षेत्रभुवनशासनवैयावृत्यकरदेवताकायोत्सर्गस्तुतयः पूर्ववत् । ततः आराधनादेवताकायोत्सर्गश्चतुवि
१. जणचित्तगाहत्थं इति पाठान्तरम् ।
SEX
CROR
Jain Education Intel
For Private & Personal Use Only
plainelibrary.org